Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay

View full book text
Previous | Next

Page 182
________________ १७८ कुवलयानंदः वानुपश्चाद्भवंतीतिव्युत्पत्ल्यानुभावपदेन । एषामेवकार्याणारखादिनोत्पादनेकर्तव्येस हकारिभूतान्युत्कंठादीनिचव्यभिचारिपदेन । विशेषादभितःसमंततोयेस्थायिनंचार यंतीतिव्युत्पत्तेः । एवरतिरासत्त्यनुरागादिपर्यायबोध्यांतःकरणवृत्तिः । विकृत विदूषिकादिचष्टादर्शनजन्याचित्तस्यविकासरूपावृत्ति सः । इष्टनाशानिष्टलाभादि जन्याचित्ततिः । शोक-मसिद्धः । आदिपदेनक्रोधोत्साहभयजुगुप्साविस्मयनिर्वे दाख्यानांषण्णांपरिग्रहः । विशेषपदनचरसादेःस्थायित्वप्रयोजकंपरिपुष्टखकांताविष यसमितरानंगलंचविवक्षित। तदुक्तं 'रसादिश्चेनिरंगःस्यादेवादिविषयोथवा॥अन्यांग भावभावास्यान्नतदास्थायिशब्दभाक्॥ इतिस्थायिनएवचाभिव्यक्तरसत्व। यदाहुः 'कारणान्यथकार्याणिसहकारीणियानिच॥रसादेःस्थायिनालोकतानिचेन्नाव्यकाव्य योः॥विभावाअनुभावास्तत्कथ्यंतेव्यभिचारिणः॥व्यक्तःसतैर्विभावाधैःस्थायीभावोर सःस्मृत' इति।अभिव्यक्तानांचरसादीनारसरूपाणांक्रमाच्गारस्यकरुणरौद्रवीरभया नकभीभत्साद्भुतशांतरूपविशेषसंज्ञाबोध्याः। निर्वेदादिरिति । 'निर्वेदग्लानिशंकाख्या स्तथासूयामदश्रमाः।। आलस्यंचैवदैन्यंचचिंतामोहःस्मृति तिः ॥ ब्रीडाचपलताहर्ष आवेगोजडतातथा ॥ गर्वोविषादऔत्सुक्यंनिद्राविस्मृतिरेवच ॥ स्वप्नोविबोधो ऽमर्षश्चाप्यवहित्थमथोग्रता ॥ मतिर्व्याधिस्तथोन्मादस्तथामरणमेवच ॥ त्रासश्चैव वितर्कश्चविज्ञेयाव्यभिचारिणः । त्रयस्त्रिंशदमीभावा:समाख्यातास्तुनामत' इतिभरते नोक्ताः । लज्जादिनाविकारगोपनमवहित्थाख्योभावः । देवतेसाद्यपरिपुष्टखादेरुपल क्षणं । रतिरितिचापुष्टहासादेः। अनौचित्येनप्रवृत्तोरसोभावश्चरसाभासोभावाभासश्चेत्युच्य ते।सयत्रापरस्यांगंतदूर्जस्वित्।भावस्यप्रशाम्यदवस्थाभावशां तिः। तस्याःपरांगत्वेसमाहितं।भावस्योन्द्रमावस्थाभावोदयः। द्वयोर्विरुद्धयोर्भावयोःपरस्परस्पर्धाभावसंधिः।बहूनांभावानां पूर्वपूर्वोपमर्दैनोत्पत्ति वशबलता।एतेषांनितरांगत्वेभावोद यादयस्त्रयोलंकाराः। तत्ररसवदुदाहरणं॥ मुनिर्जयतियोगी द्रोमहात्माकुंभसंभवः॥येनैकचुलकेदृष्टौदिव्यौतौमत्स्यकच्छ पौ॥अत्रमुनिविषयरतिरूपस्यभावस्याद्भुतरसोंगम् ॥अनौचित्येनेति । एतच्चोदाहरणेदर्शयिष्यामः । मुनिरिति । कुंभसंभवोऽगस्थः। एकचुलकेनसमुद्रेपीयमानेतदंतर्गतयोरवताररूपयोमत्स्यकूर्मयोर्दर्शनेनगम्योऽद्भुतरसो मुनिप्रभावातिशयपर्यवसन्नतयातद्विषयरतिपोषकत्वात्तदंगमितिभावः॥

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202