Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay

View full book text
Previous | Next

Page 116
________________ ११२ कुवलयानंदः विषममिति । परस्परमानुरूप्यरहितयोःपदार्ययोर्वत्रघटनासंबंधोवर्ण्यतेतत्रविषम नामालंकारः। संबंधश्वसंयोगादिः। उत्पाद्योत्पादकभावश्चेतिसर्वप्रकारसाधारणमेत लक्षणंबोध्यं । अभिलषसीति । अंकंकलंक संक्षालय प्रक्षालय अथप्रक्षालनानंतरं । नोचेत्तस्यामुखंक खक इतिवदे यन्वयः । वस्तुसतीवस्तुगसा विद्यमाना। चंद्रेति।चंद्रश्च वदनलक्ष्मीश्चतयोरियर्थः। विरूपकार्यस्येति । कारणविलक्षणस्वरूपस्येसर्थः ॥८७॥ विरूपकार्यस्योत्पत्तिरपरंविषमंमतं ॥ की तिप्रसूतेधवलांश्यामातवकृपाणिका॥ ८८॥ अत्रकारणगुणप्रक्रमेणविरुद्धाच्छ्यामाधवलोत्पत्तिः । कार्य कारणयोर्निवय॑निवर्तकत्वेपंचमीविभावना। विलक्षणगुण शालित्वेत्वयंविषमइतिभेदः॥ कृपाणिका खड्गः । प्रक्रमेणेति । प्रक्रमः परिपाटी स्वसजातीयकार्यगुणोपाद कवरूपाविरुद्धाकार्यसंपत्तिरितिपंचमविभावनाप्रकारेणाभेदमाशंक्याह कार्येति । अयंविषमउक्तविषमालंकारप्रभेदः ॥ ८८ ॥ अनिष्टस्याप्यवाप्तिश्चतदिष्टार्थसमुद्यमात् ॥ भ क्ष्याशयाहिमंजूषांदृष्ट्वाखुस्तेनभक्षितः ॥ ८९॥ इष्टार्थमुद्दिश्यकिंचित्कारब्धवतोनकेवलमिष्टस्याऽनवाप्तिः किंतुततोनिष्टस्यापिप्रतिलंभश्चेत्तदपिविषमं ।यथाभक्ष्यप्रेप्स यासर्पपेटिकांदृष्ट्वाप्रविष्टस्यमूषकस्यनकेवलंभक्ष्यालाभः किं तुस्वरूपहानिरपीति । यथावा ॥ गोपालइतिकृष्णत्वंप्रचुर क्षीरवाच्छया।श्रितोमातृस्तनक्षीरमप्यलभ्यंत्वयारुतं ॥इद मर्थावाप्तिरूपेष्टार्थसमुद्यमादिष्टानवाप्तावनिष्टप्रतिलंभेचोदा हरणं । अनर्थपरिहारार्थरूपेष्टार्थसमुद्यमात्तदुभयंयथादिवि श्रितवतश्चंद्रसैहिकेयभयाद्भुवि शशस्यपश्यतन्वंगिसाश्रयस्य ततोभय॥अत्रनकेवलंशशस्यस्वानर्थपरिहारानवाप्तिः किंतुसा श्रयस्याप्यनर्थावाप्तिरितिदर्शितापरानिष्टप्रापणरूपेष्टार्थसमु द्यमात्तदुभयंयथा॥दिधक्षन्मारुतेर्वालंतमादीप्यदशाननः॥

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202