Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay

View full book text
Previous | Next

Page 152
________________ १४८ कुवलयानंद यात् । एतेनदशापदलक्षितनि:श्रीकत्वरूपकार्यद्वारेणकारणस्यराजकर्दकत्यागकर्मन स्याभिधानात्पर्यायोक्तमित्यपिनिरस्तं उपधेयसंकरेप्युपाधेरसंकराचेतिसंक्षेपः॥२७॥ इसलंकारचंद्रिकायांललितप्रकरणम् ॥ उत्कंठितार्थसंसिद्धिविनायत्नप्रहर्षणं ॥ तामे वध्यायतेतस्मैनिसृष्टासैवदूतिका ॥ १२८॥ उत्कंठाइच्छाविशेषः। सबैद्रियसुखास्वादोयत्रास्तीत्यभिमन्य ते॥तत्प्राप्तीच्छांससंकल्पामुत्कंठांकवयोविदुः'इत्युक्तलक्षणा त्तद्विषयस्यार्थस्यतदुपायसंपादनयत्नंविनासिद्धिःप्रहर्षणं ।उ दाहरणस्पष्टं । यथावा ॥ मेघेर्मेदुरमबरंवनभुवःश्यामास्तमा लदुमैर्नक्तंभीरुरयंत्वमेवतदिमंराधेगृहप्रापय ॥ इत्यनंदनिदे शतश्चलितयोःप्रत्यध्वकुंजद्रुमंराधामाधवयोर्जयंतियमुनाकू लेरह केलयः॥ अत्रराधामाधवयोःपरस्परमुत्कंठितत्वंप्रसिद्ध तरमग्रेचग्रंथकारेणनिबद्धमित्यत्रोदाहरणेलक्षणानुगतिः१२८॥ तामेवेति।दूतिकामेवेसर्थः। निसष्टाप्रेषिता । ससंकल्पांमनोरथसहिता। मेधैरिति । दुरंतुंदिलं नक्तंरात्रिरस्तीतिशेषः । नंदनिदेशतोनंदस्याज्ञावशात् । प्रत्यध्वकुंजदुम मध्वसंबंधिकुंजनुमंद्रुमंप्रति । ग्रंथकारेणगीतगोविंदकृता ॥ १२८ ॥ वाञ्छितादधिकार्थस्यसंसिद्धिश्चप्रहर्षणं ॥ दी पमुद्योजयेद्यावत्तावदभ्युदितोरविः॥ १२९॥ स्पष्टं। यथावा ॥चातकस्त्रिचतुरान्पयःकणान्याचतेजलधरं पिपासया।सोपिपूरयतिविश्वमंभसाहंतहतमहतामुदारता१२९ चातकइति । यत्तुचातकस्यत्रिचतुरकणमात्रार्थितयाजलदकर्तृणांभसाविश्वपूर णेनहर्षाधिक्याभावादयुक्तमुदाहरणमितितत्तुच्छं । हेलसिद्धः । नहिक्षुदुपशमायत पर्याप्तानमात्रार्थिनस्तदधिकाबलाभेहर्षाधिक्यंनास्तीतिवक्तुं शक्यते । तदानीमुपयो गाभावेपिखस्यैवकालांतरेतदुपयोगसत्त्वात् । नचचातकस्यजलसंग्रहानुपयोगाद्वैष म्यंशंकनीयं । चातकवृत्तांतस्याप्रस्तुततयातचंगेप्रस्तुतदात्याचकवृत्तांतकाव्यस्यपर्य वसानादिति ॥ १२९ ॥ यत्नादुपायसिद्धयर्थात्साक्षाल्लाभःफलस्यच ॥निध्यं जनौषधीमूलंखनतासाधितोनिधिः ॥ १३० ॥

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202