Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay
View full book text
________________
. . कुवलयानंदः दौसंग्राखवात् । वत्सेइति । वत्सेलक्ष्मिविषादंखेदहरंचउरुजवंमहावेगंउपवृत्तं श्वसनंश्वासंपवनंचसंत्यजकंजलंपातीतितथावरुणःकम्पश्चगुरुर्महान्बृहस्पतिश्चवलंपासि दंतद्भिदानाशकेनबलाख्यदैसनाशकेनद्रेणचअत्र श्रीकृष्णसन्निधौयाहिइतिप्रकारेणभ यनिवारणव्याजेनसुराणांप्रसाख्यानंवर्जनंकारयिसामंथोमन्थनंतेनमुग्धःपयोधिर्यस्मै लक्ष्मीमदात्सवो दुरितंदहखिसन्वयः । परेति । परवंचनायगुप्तस्यआविष्क रणमियर्थः ॥
त्रपागुप्ताविष्करणंयथा॥दृष्ट्याकेशवगोपरागहतयाकिंचित्रह ष्टंमयातेनेहस्वलितास्मिनाथपतितांकिन्नामनालंबसे ॥एक स्त्वंविषमेषुखिन्नमनसांसबलानांगतिर्गोप्यैवंगदितःसले शमवताद्गोष्ठेहरिर्वश्चिरम् ॥ अत्रकृष्णस्यपुरतोविषमेपरिस्ख लनमभिहितवत्यास्तंकामयमानायागोपिकायावचनेविषम पथिस्खलनपतनत्राणसंप्रार्थनरूपेणझटितिप्रतीयमानेनार्थे नगुप्तविवक्षितमर्थातरंसलेशंससूचनमित्यनेनाविष्कृतं । एवं नैषधादिषुचेतोनलंकामयतेमदीयमितिदमयंतीवाक्यादिक
मप्युदाहरणं । इदंशब्दशक्तिकोडीकृतगुप्ताविष्करणम् ॥अपेति । लज्जयागुप्तस्येसर्थः । दृष्टयेति । गोपेनयियोरागआसक्तिस्तद्धतयाऽपह तयागवांपरागैधूलिभिर्व्याप्तयाच गोपेतिसंबोधनंवा किंचित्समविषमंयुक्तायुक्तं च इहवयिभूमौचपत्युर्भावःपतितातांपतनंप्राप्तांच । विषमेषुःपंचशरस्तेनखिन्नमनसा विषमेषुसंकटेषुखिन्नमनसांच अबलानांस्त्रीणांबलरहितानांच सलेशंससूचनं गो ठंगोस्थानम् । चेतोनलभिति । लंकांनअयतेनगच्छतीयर्थेनलंकामयतेइच्छतीत्यर्थो गुप्तः तदाविष्करणंच हीणाहृष्टाचेसनेनेतिबोध्यम् । शब्दशक्तीतिशब्दश्लेषवशेने त्यर्थः । क्रोडीकृतःसंगृहीतः ॥-..
अर्थशक्तिमूलगुप्तार्थाविष्करणंयथा|गच्छाम्यच्युतदर्शनेनभ वतःकिंतृप्तिरुत्पद्यतेकिंचैवंविजनस्थयोर्हतजनःसंभावयत्य न्यथा॥इत्यामंत्रणभंगिसूचितस्थाऽवस्थानखेदालसामाश्ल ष्यन् पुलकोत्करांचिततनुर्गोपीहरिःपातुवः ॥ अत्रगच्छाम्य च्युतेत्यामंत्रणेनत्वयारंतुंकामेच्छयास्थितंतनलब्धमित्यर्थश क्तिलभ्यंवस्तुतृतीयपादनाविष्कृतम् । सर्वमेतत्कविनिबद्धव

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202