Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay

View full book text
Previous | Next

Page 170
________________ कुवलयानंदः श्वस्तत्वंतेनतस्यप्रदेशस्यनिर्जनत्वंतेनतदेवावयोःसंकेतस्थान मितिकामुकंप्रतिसूचनंलक्ष्यतेोनचात्रध्वनिराशंकनीयादूरेव्य ज्यमानस्यापिसंकेतस्थानप्रश्नोत्तरस्यस्वोक्त्यैवाविष्कृतत्वात्।। • आयांतमिति । प्रतोल्यारथ्यायां । एकाकाचिद्रामावनितासख्या पुरस्ताद्रोमां चकंपादिभिरनुभावय॑ज्यमानमनुरागमेनंहरिंमणमंतीसतीजुगूहगोपितवतीयन्वयः । सक्ष्यते व्यज्यते ॥ एवंपिहितालंकारेप्युदाहार्य । इदंचान्यदत्रावधेयं । यत्रासौवे तसीपाथेत्यादिषुगूढोत्तरसूक्ष्मपिहितव्याजोक्तयुदाहरणेषुभा वोनस्वोक्त्याविष्कृतःकिंतुवस्तुसौंदर्यबलाक्तबोद्धव्यविशेष विशेषिताद्गम्यः। तत्रैववस्तुतोनालंकारत्वंध्वनिभावास्पद त्वात् । प्राचीनःस्वोक्त्याविष्करणेसत्यलंकारास्पदतास्तीत्यु दाहृतत्वादस्माभिरप्युदाहृतानिाशक्यहि 'यत्रासौवेतसीपी थतत्रेयसुतरासरित् ॥ इतिटच्छंतमध्वानंकामिन्याहससूच नं' इत्याद्यर्थातरकल्पनयाभावाविष्करणमित्यतःप्राक्येषु लिखितोदाहरणेषुसंकेतकालमनसंपुंस्त्वंतन्व्याव्यंजयंतीभा माजुगुहेतिभावाविष्करणमस्तितेष्वेवतत्तदलंकारइति॥१५२॥ एवमिति । सूक्ष्मालंकारवदुक्तिरूपव्यापारवर्णनमियर्थः । उदाहर्तव्यमिति । य थावस्यदीतिपद्यएवआलीपालांसस्मितंप्राह मंदंमुग्धाक्षिखामद्यपश्यामिनाथमित्यु तरार्धनिर्माणेनाथमित्युक्त्याप्रकाशनमितिबोध्यं । वस्तुसौंदर्येति । वेतसीनिकुंजरूप वस्तुसौंदर्येसर्थः। ध्वनिभावास्पदखात्ध्वनिताश्रयत्वात् । उपसंहरतिअतइति । ये वित्यस्यभावाविष्करणमस्तीसनेनान्वयः॥१५२॥इत्यलंकारचंद्रिकायांव्याजोक्तिः। गूढोक्तिरन्योदेश्यंचेद्यदन्यंप्रतिकथ्यते । वृषा पेहिपरक्षेत्रादायातिक्षेत्ररक्षकः ॥ १५३ ॥ यंप्रतिकिंचिद्वक्तव्यंतत्तटस्थैर्माज्ञायीतितदेवतदन्यंकंचित्प्रति श्लेषेणोच्यतेचेत्सागूढोक्तिः। वृषेत्यायुदाहरणं । परकलत्रं भुंजानकामुकंप्रतिवक्तव्यपरक्षेत्रेसस्यानिभक्षयंतंकंचिदुक्षाणं समीपेचरंतांनर्दिश्यकथ्यते । नेयमप्रस्तुतप्रशंसा । कार्य

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202