Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay

View full book text
Previous | Next

Page 169
________________ चंद्रिकासमेतः यमवगससाकूतचेष्टितेनोत्तरसमर्पणं । पिहितालंकारेनुगूढ़परवृत्ततिज्ञालासाकूतचेष्टया तत्प्रकाशनमितिभेदोबोध्यः ॥ १५१ ॥ इत्यलंकारचंद्रिकायांपिहितमलंकारः॥ व्याजोक्तिरन्यहेतून्यायदाकारस्यगोपनं ॥ स विपश्यगृहारामपरागैरस्मिधूसरा ॥ १५२ ॥ अत्रचौर्यरतकृतसंकेतभूपृष्ठलुंठनलग्नधूलिजालस्यगोपनं। य थावा ॥ कस्यवानभवेद्रोषःप्रियायाःसव्रणेधरे ॥ सशृंगंपद्म माघ्रासीरितापिमयाधुना ॥ उपपतिनाखंडिताधराया नायिकायाःसकाशमागच्छंतप्रियमपश्यत्येवसख्यानायिका प्रतिहितोपदेशव्याजेनतंप्रतिनायिकापराधगोपनम् । छे कान्हुतेरस्याश्चायंविशेषः । तस्यांवचनस्यान्यथानयनेनाप न्हवः । अस्यामाकारस्यहेत्वंतरवर्णनेनगोपनमिति ॥ लक्ष लक्ष्यनाम्निचोक्तिग्रहणमाकारस्यगोपनार्थहत्वंतरप्रत्यायक व्यापारमात्रोपलक्षणं ॥ - व्याजोक्तिरितिलक्ष्यनिर्देशः । चौर्यरतेकृतंयत्सकेतभूतभूमिपृष्ठलुंठनमियन्वयः। उपपतिनाजारेण । तस्यांछेकापन्हुतौ ॥ततश्च 'आयांतमालोक्यहरिप्रतोल्यामाल्याःपुरस्तादनुरागमे का॥रोमांचकंपादिभिरुच्यमानंभामाजुगृहप्रणमंत्यथैनं' इत्य त्रापिव्याजोक्तिरेवातत्रानुरागरुतस्यरोमांचाद्याकारस्यभक्ति रूपहेत्वंतरप्रत्यायकेनप्रणामेनगोपनंकासूक्ष्मपिहितालंका रयोरपिचेष्टितग्रहणमुक्तिसाधारणव्यापारमात्रोपलक्षणम् । ततश्च 'नलिनीदलेबलाकामरकतपात्रइवदृश्यतेशुक्तिः॥इति ममसंकेतभुविज्ञात्वाभावंतदाब्रवीदाली' इत्यादिष्वपिसूक्ष्मा लंकारःप्रसरति । अत्रश्लोकेतावत्किमावयो संकेतस्थानंभ विष्यतीतिप्रश्नाशयंसूचयतिकामुकेतदभिज्ञायाविदग्धयात दासखींप्रतिसाकूतमुक्तमितिसूक्ष्मालंकारोभवति । यतोत्रब लाकायामरकतपात्रप्रतिष्ठितशुक्तयुपमयातस्यानिश्चलत्वेना

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202