SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ चंद्रिकासमेतः यमवगससाकूतचेष्टितेनोत्तरसमर्पणं । पिहितालंकारेनुगूढ़परवृत्ततिज्ञालासाकूतचेष्टया तत्प्रकाशनमितिभेदोबोध्यः ॥ १५१ ॥ इत्यलंकारचंद्रिकायांपिहितमलंकारः॥ व्याजोक्तिरन्यहेतून्यायदाकारस्यगोपनं ॥ स विपश्यगृहारामपरागैरस्मिधूसरा ॥ १५२ ॥ अत्रचौर्यरतकृतसंकेतभूपृष्ठलुंठनलग्नधूलिजालस्यगोपनं। य थावा ॥ कस्यवानभवेद्रोषःप्रियायाःसव्रणेधरे ॥ सशृंगंपद्म माघ्रासीरितापिमयाधुना ॥ उपपतिनाखंडिताधराया नायिकायाःसकाशमागच्छंतप्रियमपश्यत्येवसख्यानायिका प्रतिहितोपदेशव्याजेनतंप्रतिनायिकापराधगोपनम् । छे कान्हुतेरस्याश्चायंविशेषः । तस्यांवचनस्यान्यथानयनेनाप न्हवः । अस्यामाकारस्यहेत्वंतरवर्णनेनगोपनमिति ॥ लक्ष लक्ष्यनाम्निचोक्तिग्रहणमाकारस्यगोपनार्थहत्वंतरप्रत्यायक व्यापारमात्रोपलक्षणं ॥ - व्याजोक्तिरितिलक्ष्यनिर्देशः । चौर्यरतेकृतंयत्सकेतभूतभूमिपृष्ठलुंठनमियन्वयः। उपपतिनाजारेण । तस्यांछेकापन्हुतौ ॥ततश्च 'आयांतमालोक्यहरिप्रतोल्यामाल्याःपुरस्तादनुरागमे का॥रोमांचकंपादिभिरुच्यमानंभामाजुगृहप्रणमंत्यथैनं' इत्य त्रापिव्याजोक्तिरेवातत्रानुरागरुतस्यरोमांचाद्याकारस्यभक्ति रूपहेत्वंतरप्रत्यायकेनप्रणामेनगोपनंकासूक्ष्मपिहितालंका रयोरपिचेष्टितग्रहणमुक्तिसाधारणव्यापारमात्रोपलक्षणम् । ततश्च 'नलिनीदलेबलाकामरकतपात्रइवदृश्यतेशुक्तिः॥इति ममसंकेतभुविज्ञात्वाभावंतदाब्रवीदाली' इत्यादिष्वपिसूक्ष्मा लंकारःप्रसरति । अत्रश्लोकेतावत्किमावयो संकेतस्थानंभ विष्यतीतिप्रश्नाशयंसूचयतिकामुकेतदभिज्ञायाविदग्धयात दासखींप्रतिसाकूतमुक्तमितिसूक्ष्मालंकारोभवति । यतोत्रब लाकायामरकतपात्रप्रतिष्ठितशुक्तयुपमयातस्यानिश्चलत्वेना
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy