SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ कुवलयानंदः प्रश्नोत्तरांतराभिन्नमुत्तरंचित्रमुच्यते ॥ केदा रपोषणरताः के खेटाः किंचलंवयः ॥ १४९ ॥ अत्रकेदारपोषणरताइतिप्रश्नाभिन्नमुत्तरंकेखेटाः किंचलमिति प्रश्नद्वयस्य वयइत्येकमुत्तरम् । उदाहरणांतराणिविदग्धमु खमंडनेद्रष्टव्यानि ॥ १४९ ॥ १६४ प्रश्नोत्तरेति । प्रश्नश्वउत्तर तिरंचप्रश्नोतरांतरेताभ्यामभिन्नमुत्तरं चित्रमित्युच्यतइत्य थेः । केदारेति । केदाराणांपोषणे रताः केइतिप्रश्नः । केदारस्यक्षेत्रस्य पोषणेरताइति तदेवो त्तरम् |केखेटाःखे आकाशे अटंतीतिप्रश्नस्ययदुत्तरं वयः पक्षि णइतितत्किं चलमितिप्रश्नस्य यदुत्तरांतरंवयस्तारुण्यादी तितेनाभिन्नं ॥ १४९ ॥ इसलंकारचंद्रिकार्यांमुत्तर मंलकारः ॥ सूक्ष्मंपराशयाभिज्ञेतरसाकूतचेष्टितं ॥ मयिप इयतिसा केशैः सीमंत मणिमावृणोत् ॥ १५०॥ कामुकस्यावलोकनेनसंकेतकालप्रश्नभावज्ञातवत्याश्श्रेष्ठेयम् । अस्तंगते सूर्ये संकेतकालइत्याकूतं । यथावा ॥ संकेतकालमन संविज्ञात्वाविदग्धया ॥ आसीनेत्रार्पिताकूतंलीलापनि मीलितम् ॥ १५० ॥ 1 सूक्ष्ममिति । पराशयाभिज्ञस्येतरस्मिन्परविषये साभिप्रायंचेष्टितं सूक्ष्मालंकारः । पराशयाभिज्ञश्वासा वितरश्चतस्यसाकूतचेष्टितमर्थात्परविषयइतिचार्थः । संकेतेति । सं केतकालेमनोयस्यतज्जिज्ञासुमितियावत् । विटंजारं । नेत्राभ्यामर्पितमाकूतंयस्मिन्ता दृशं लीला संबंधि पद्मं नेत्रेत्यादिक्रियाविशेषणंवा ॥ १५० ॥ इतिसूक्ष्ममलंकारः ॥ पिहितं परवृत्तांतज्ञातुः साकूतचेष्टितम् ॥ प्रिये गृहागतेप्रातःकांतातल्पमकल्पयत् ॥ १५१ ॥ रात्रौ सपत्नी गृहेजागरणेन श्रांतोसी तितल्पकल्पनाकूतं । यथावा ॥ वक्रस्यंदिस्वेदबिंदुप्रबंधैर्दृष्ट्वा भिन्नं कुंकुमंकापिकंठे । पुंस्त्वं तन्व्या व्यंजयंतीवयस्यास्मित्वापाणौखडरेखांलिलेख ॥ अत्रस्वेदा नुमित पुरुषायितं पुरुषोचितखङ्गलेखनेनप्रकाशितम् ॥ १५१ ॥ पिहितमितिलक्ष्यनिर्देशः । तल्पंशयनम् । वक्रेति । वक्रेप्रस्रवणशीलानांस्वे दबिंदूनां बंधे धाराभिः कंठेभि अंल मंकुंकुमं दृष्ट्राका पिवयस्यासखीस्मित्वा स्मितं कृत्वा स्त्वंव्यंजयंती सतीतन्व्याः पाणौखड्गलेखां लिलेखे सन्वयः । सूक्ष्मालंकारे पराभिमा
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy