SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ चंद्रिकासमेतः णेपिसतीखन्वयः । पार्थोर्जुनस्तेनकृतोयःप्रहारस्तेनव्रणोयत्रतादृशमुत्तमांगशिरः । पूर्व खाभाविकगुणसाम्यमिहत्वागंतुकगुणसाम्यमितिभेदः ॥ १४७ ॥ इत्युन्मीलितवि शेषकावलंकारौ ॥ . किंचिदाकूतसहितत्यान्ढोत्तरमुत्तरंयत्रा सौवेतसापांथतत्रेयंसुतरासरित् ॥१४८॥ .. सरित्तरणमार्गप्टच्छंतंप्रतितंकामयमानायाउत्तरमिदं। वेतसी कुंजेस्वाच्छंद्यमित्याकूतगर्भ। यथावा॥यामेस्मिन्प्रस्तरप्रायेन किंचित्पांथविद्यते॥पयोधरोन्नतिंदृष्ट्वावस्तुमिच्छसिचेद्वसाआ स्तरणादिकमर्थयमानंपाथंप्रत्युक्तिरियांस्तनोन्नतिंदृष्ट्रारंतुमि च्छसिचेद्वस । अविदग्धजनप्रायेऽस्मिन्ग्रामेकश्चिदवगमिष्य तीत्येतादृशंप्रतिबंधकंकिंचिदपिनास्तीतिहृदयं। इदमुन्नेयप्र भोदाहरणं। निबद्धप्रश्नोत्तरंयथा ॥ कुशलंतस्याजीवतिकुश लंपृच्छामिजीवतीत्युक्तं ॥पुनरपितदेवकथयसिमृतानुकथया मियाश्वसितिाईर्ष्यामानानंतरमनुतप्तायानायिकायाःसखी मागतांप्रतितस्याःकुशलमितिनायकस्यप्रश्नः । जीवतीति सल्याउत्तरम्। जीवत्याःकुतःकुशलमितितदभिप्रायः। अन्य त्पृष्टमन्यदुत्तरमितिनायकस्यपुनः कुशलंपृच्छामीतिप्रश्नः। पृष्टस्योत्तरमुक्तमित्यभिप्रायेणजीवतीत्युक्तमितिसख्यावचन म् ।सखीवचनस्याभिप्रायोद्धाटनार्थपुनरपितदेवकथयसीति नायकस्याक्षेपः। मृतांनुकथयामियाश्वसितीतिस्वाभिप्रायो द्घाटनं । सतिमरणेखलुतस्याःकुशलंभवतिमदागमसमये पिश्वासेषुसंचरत्सुकथंमृतांकथयेयमित्यभिप्रायः ॥ ११८॥ किंचिदिति । किंचिदभिप्रायसहितंगूढमुत्तरमु तरंनामालंकारः । वेतसीवेतसलता मुखेनतरितुंयोग्यासतुरा । ग्रामइति । प्रस्तरमायेपाषाणबहुलेपाषाणतुल्येच । प्रायोबाहुल्यतुल्ययोरितिकोशात् । किंचिदास्तरणादिकंसमागमप्रतिबंधकंच । पयो धरोमेघःस्तनश्च । कश्चिदवगमिष्यतिज्ञास्यतीखेतादृशमित्यादिरूपम् । उनेयाकल्प्यः प्रश्नोयेनतादृशस्योत्तरस्य । ईर्ष्यामानेति । इाहेतुकमानेत्यर्थः । अनुतप्तायाःपश्चा तापयुतायाः ॥ १४८ ॥
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy