________________
१६२ - कुवलयानंदः
मादित्वद्यशोमग्नंसुराशीतेनजानते॥ लक्षिता
न्युदितेचंद्रेपद्मानिचमुखानिच ॥ १४७॥ मीलितन्यायेनभेदानध्यवसायेप्राप्तकुतोपिहेतोéदस्फूर्तीमी लितप्रतिद्वंद्युन्मीलितं । तथासामान्यरीत्याविशेषास्फुरणे प्राप्तेकुतश्चित्कारणाद्विशेषस्फूर्तीतत्प्रतिद्वंद्वीविशेषकः । क्रमे णोदाहरणदया तद्गुणरीत्यापिझेदानध्यवसायप्राप्तावुन्मीलि तंदृश्यते । यथा ॥ नृत्यद्भर्गादृहासप्रचरसहचरैस्तावकीनैर्य शोभिर्धावल्यंनीयमानेत्रिजगतिपरितःश्रीनृसिंहक्षितींद्राने दृग्ययेषनाभीकमलपरिमलप्रौढिमासादयिष्यदेवानांनाभवि ध्यत्कथमपिकमलाकामुकस्यावबोधः ॥काकःकृष्णःपिकःक ष्णःकोभेदःपिककाकयोः॥ वसंतसमयेप्राप्तेकाकाकाकःपिकः पिकः॥ इदंविशेषकस्योदाहरणं ।अत्रद्वितीयकाक्रपिकशब्दो काकत्वेनज्ञातःपिकत्वेनज्ञातइत्यर्थातरसंक्रमितवाच्यौ । य थावा ॥ वाराणसीवासवतांजनानांसाधारणशंकरलांछनेपि॥ पार्थप्रहारव्रणमुत्तमांगंप्राचीनमीशंप्रकटीकरोति ॥ १४७॥ भेदेति । वैशिष्टयंवैजात्यं । उन्मीलितंविशेषकश्चक्रमेणालंकारौ। मनभेदाग्रहात्तदंत तं । लक्षितानीति । संकुचितखादितिभावः । सामान्यरीत्यासामान्यालंकारन्याये न । एवंच 'वेप्रखचातुल्यरुचांवधूनांकर्णाग्रतोगंडतलागतानि ॥ भंगाःसहेलंयदिनाप विष्यन्कोवेदयिष्यन्नवपंचकानि॥' इत्यपिविशेषकोदाहरणंबोध्यं । यत्त्वनुमानालंकारे णैवगतार्थवान्नानयोरलंकारांतरखमितितदयुक्तम् । उदाहृतस्थलेभेदविशेषस्फूोर्वि शेषदर्शनहेतुकप्रयक्षरूपखात् । अथापिस्वकपोलकल्पितपरिभाषयाऽनुमानालंकार तांब्रूषेतथापिसादृश्यमहिम्नामागनवगतयोः दवैजात्ययोस्फुरणात्मनाविशेषाकारण मीलितसामान्यप्रतिद्वंद्विनायुक्तमेवालंकारांतरख । अतद्गुणावज्ञयोरिवविशेषोत्तयलंका रादित्यलंविस्तरेण । नृसदिति । नृसंकुर्वतोभर्गस्यहरस्ययोऽट्टाहासस्तत्प्रसरस्यसमू हस्यविस्तारस्यवासहचरैःसदृशैरिसर्थः । ईदृक्कीर्तिवच्छुक्लएषकमलाकामुकोना भिकमलपरिमलस्यपौढिंसमृद्धियदिनासादयिष्यन्नाधारयिष्यदित्यन्वयः। यत्तुतद्गु णस्यात्रनिर्बाधकलात्कथंतत्मतिद्वंद्विखमुन्मीलितस्येतितदनुक्तोपालंभरूपखादुपेक्ष्यं । तद्गुणेनभेदानध्यवसायमात्रस्योक्तखात् । वाराणसीति । तृतीयलोचनादिचिन्हेसाधार