SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ चंद्रिकासमेतः १६१ मुदाहरणारूढतयाविशदयतिमीलितोदाहरणेहीसादिना । वस्वंतरखेननभासतइत्य न्वयः । तत्प्रतिबिंबानांचव्यत्यंतरतयामानमस्त्येवेसनुषंगः । केचिदिसस्याहुरित्य ग्रिमेणान्वयः। केचित्मकाशकारादयः । तदुक्तं 'समेनलक्ष्मणावस्तुवस्तुनायनिगृह्य ते ॥ निनेनागंतुनावापितन्मीलितमितिस्मृतम्' इति । तयोर्मध्ये एवंचेसस्येत्यत्रमी लितालंकारइत्यग्रेतनेनान्वयः ॥ एवंच 'अपांगतरलेदृशौतरलवक्रवर्णागिरोविलासभरमंथराग तिरतीवकांतंमुखं ॥ इतिस्फुरितमंगकेमृगशास्वतोलीलयात दत्रनमदोदयःकृतपदोपिसंलक्ष्यते' ॥ इत्यत्रमीलितालंकारः। अत्रहिवक्तारल्यादीनांनारीवपुषःसहजधर्मत्वान्मदोदयकार्य वाचतदुभयसाधारण्यादुत्कृष्टतारल्यादियोगिनावपुषामदोद यस्यस्वरूपमेवतिरोधीयते । लिंगसाधारण्येनतज्ज्ञानोपाया भावात् । मल्लिकामालभारिण्यइत्यादिषुतुसामान्यालंकारइ त्याहुः । तन्मतेपद्माकरप्रविष्टानामित्यादौभेदाध्यवसायेपि व्यावर्तकास्फुरणेनालंकारांतरेणभाव्यं । सामान्यालंकारांतरां तरभेदेनवापूर्वस्मिन्मतेस्वरूपतिरोधानेऽलंकारान्तरेणभाव्यमी लितावांतरभेदेनवा ॥ १४६॥ . अपांगेति । अपांगस्तरलोययोस्ते । तरला सत्ररोचारणादवकावक्रोक्तिगर्भाव णोंयासुता गिरोवाक्यरूपाः । इतिप्रकारेणमृगशामंगकेलीलयास्वतःस्वभावा स्फुरितंप्रकटीभूतंतत्तस्मादत्रांगकेकृतपदाकृतस्थितिः । भेदाध्वयसायेपीति । मुख पअयोर्भेदावभासेपीयर्थः । व्यावर्तकास्फुरणेनहेतुना। अलंकारांतरणेति । स्वरूपाति रोधानेनमीलितासंभवद्भेदातिरोधानेनचसामान्यस्याप्यसंभवादितिभावः । सामा न्येति । तथाचगुणसाम्याद्विशेषाग्रहइतिसामान्यालंकारसामान्यलक्षणं । विशेषाग्रह . श्वकचिद्भेदेगृह्यमाणेकचिच्चागृह्यमाणइसाद्यप्रकारांतरगतिरत्रतन्मतेस्यादितिभावः। अ वांतरभेदेनवेसनंतरंभाव्यमित्यनुषज्यते । पूर्वस्मिन्निति । मीलितंयदिसादृश्यादिसा दिपूर्वोक्तचंद्रालोककृन्मतइयर्थः । स्वरूपतिरोधानेऽपांगतरलइत्यादिस्वरूपतिरोधा नस्थले । अलंकारांतरेणेसादि । स्वरूपतोज्ञायमानेसादृश्याद्भेदाग्रहणंमीलितमिसंगी कारेपथमःपक्षः । सादृश्याद्भेदाग्रहण मिसेतावन्मात्रमीलितलक्षणांगीकारेणद्वितीय तिभावः ॥ १४६ ॥ इसलंकारचंद्रिकायांसामान्यमलंकारः ॥ . भेदवैशिष्ट्ययोःस्फूर्तावुन्मीलितविशेषकौ ॥ हि २१
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy