________________
कुवलयानंदः श्वस्तत्वंतेनतस्यप्रदेशस्यनिर्जनत्वंतेनतदेवावयोःसंकेतस्थान मितिकामुकंप्रतिसूचनंलक्ष्यतेोनचात्रध्वनिराशंकनीयादूरेव्य
ज्यमानस्यापिसंकेतस्थानप्रश्नोत्तरस्यस्वोक्त्यैवाविष्कृतत्वात्।। • आयांतमिति । प्रतोल्यारथ्यायां । एकाकाचिद्रामावनितासख्या पुरस्ताद्रोमां चकंपादिभिरनुभावय॑ज्यमानमनुरागमेनंहरिंमणमंतीसतीजुगूहगोपितवतीयन्वयः । सक्ष्यते व्यज्यते ॥
एवंपिहितालंकारेप्युदाहार्य । इदंचान्यदत्रावधेयं । यत्रासौवे तसीपाथेत्यादिषुगूढोत्तरसूक्ष्मपिहितव्याजोक्तयुदाहरणेषुभा वोनस्वोक्त्याविष्कृतःकिंतुवस्तुसौंदर्यबलाक्तबोद्धव्यविशेष विशेषिताद्गम्यः। तत्रैववस्तुतोनालंकारत्वंध्वनिभावास्पद त्वात् । प्राचीनःस्वोक्त्याविष्करणेसत्यलंकारास्पदतास्तीत्यु दाहृतत्वादस्माभिरप्युदाहृतानिाशक्यहि 'यत्रासौवेतसीपी थतत्रेयसुतरासरित् ॥ इतिटच्छंतमध्वानंकामिन्याहससूच नं' इत्याद्यर्थातरकल्पनयाभावाविष्करणमित्यतःप्राक्येषु लिखितोदाहरणेषुसंकेतकालमनसंपुंस्त्वंतन्व्याव्यंजयंतीभा माजुगुहेतिभावाविष्करणमस्तितेष्वेवतत्तदलंकारइति॥१५२॥ एवमिति । सूक्ष्मालंकारवदुक्तिरूपव्यापारवर्णनमियर्थः । उदाहर्तव्यमिति । य थावस्यदीतिपद्यएवआलीपालांसस्मितंप्राह मंदंमुग्धाक्षिखामद्यपश्यामिनाथमित्यु तरार्धनिर्माणेनाथमित्युक्त्याप्रकाशनमितिबोध्यं । वस्तुसौंदर्येति । वेतसीनिकुंजरूप वस्तुसौंदर्येसर्थः। ध्वनिभावास्पदखात्ध्वनिताश्रयत्वात् । उपसंहरतिअतइति । ये वित्यस्यभावाविष्करणमस्तीसनेनान्वयः॥१५२॥इत्यलंकारचंद्रिकायांव्याजोक्तिः।
गूढोक्तिरन्योदेश्यंचेद्यदन्यंप्रतिकथ्यते । वृषा
पेहिपरक्षेत्रादायातिक्षेत्ररक्षकः ॥ १५३ ॥ यंप्रतिकिंचिद्वक्तव्यंतत्तटस्थैर्माज्ञायीतितदेवतदन्यंकंचित्प्रति श्लेषेणोच्यतेचेत्सागूढोक्तिः। वृषेत्यायुदाहरणं । परकलत्रं भुंजानकामुकंप्रतिवक्तव्यपरक्षेत्रेसस्यानिभक्षयंतंकंचिदुक्षाणं समीपेचरंतांनर्दिश्यकथ्यते । नेयमप्रस्तुतप्रशंसा । कार्य