________________
चंद्रिकासमेतः
१६७ कारणादिव्यंग्यत्वाभावात् । नापिश्लेषमात्रमप्रकृतार्थस्यप्र कृतार्थान्वयित्वेनाविवक्षितत्वात् । तस्यकेवलमितरवंचनार्थ निर्दिष्टतयाविछित्तिविशेषसद्भावात् ॥गढोक्तिरिति । यदन्योद्देश्यकंवाक्यंतत्तदन्यंप्रतिकथ्यतेचेटूढोक्तिरलंकारः । क्षे. सस्यादेकलत्रंच । अपेहिदूरीभव । अविवक्षितखादिति । अयंभावः । प्रताप्रकृत श्लेषेऽसावुदयमारूढइत्यादावप्रकृतार्थस्यप्रकृतार्थोपमानतयान्वयः। स्वीक्रियतेसर्वथै वप्रकृतासंबद्धस्याप्रकृतार्थस्यकथनेऽसम्बंधार्थाभिधायकवापत्तेरतःप्रकृतेपि श्लेषवादि नाऽप्रकृतस्यप्रकृतसंबंधोवाच्यःसचनसंभवतिविवक्षाविरहादिति । कुतस्तहम कृतार्थकथनंतवाहतस्येति । अप्रकृतार्थस्येसर्थः । ननुताहशविवक्षाविरहेपिनाना थविन्यासमात्रेणास्तुश्लेषएवेत्याशंक्याहविछित्तिविशेषेति । तथाच श्लेषसत्त्वे पिवि छित्तिविशेषाढूढोक्तिरवश्यमंगीकार्येत्याशयः । अतएवश्लेषमात्रमितितन्मात्रनिराक रणमेवोपक्रांतननुश्लेषनिराकरणमिति ॥
यथावा॥नाथोमेविपणिंगतोनगणयत्येषासपत्नीचमात्यक्त्वा मामिहपुष्पिणीतिगुरवःप्राप्तागृहाभ्यंतरं ॥ शय्यामात्रसहा यिनींपरिजनःश्रान्तोनमांसेवतेस्वामिन्नागमलालनीयरजनी लक्ष्मीपतेरक्षमां॥अत्रलक्ष्मीपतिनानोजारस्यागमनंप्रार्थयमा
नायास्तटस्थवंचनायभगवंतंप्रत्याक्रोशस्यप्रत्यायनं ॥१५॥ नाथइति । विपणिःपण्यवीथिका । पुष्पिणीरजस्वला । आगमेनवेदेनलालनीयः स्तुसआगमनेनलालनीयश्चारजनींव्याप्येत्यत्यंतसंयोगेद्वितीया॥१५३॥इतिगूढोक्तिः॥
विवृत्तोक्तिःश्लिष्टगुप्तंकविनाऽऽविष्कृतंयदि ॥ । वृषापेहिपरक्षेत्रादितिवक्तिससूचनं ॥१५॥ श्लिष्टगुप्तवस्तुयथाकथंचित्कविनाऽऽविष्कृतंचेदितोक्तिः । त पापहीत्युदाहरणेपूर्ववद्गुतंवस्तुससूचनमितिकविनाविष्कृतं । यथावा ॥ वत्सेमागाविषादंश्वसनमुरुजवंसंत्यजोर्ध्वप्रवृत्तं कंपःकोवागुरुस्तेकिमिहबलभिदाभितेनात्रयाहि ॥प्रत्याख्या नंसुराणामितिभयशमनच्छद्मनाकारयित्वायस्मैलक्ष्मीमदादः
सदहतुदुरितमंथमुग्धःपयोधिनाइदंपरवंचनायगुप्ताविष्करण।।श्लिष्टगुप्तमिति । श्लिष्टेत्युपलक्षणम् । अर्थशक्तिमूलगुप्तस्यापिगच्छाम्यच्युतेत्या