Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay
View full book text
________________
कुवलयानंदः
गोपनमितिभेदः । एवंच आयांतमालोक्यहरिप्रतोत्पामिति श्लोके पियुक्तिरेव ॥ १५५ ॥
१७०
युक्तिरिति । स्वस्य मर्मगोपनायक्रियया यत्परस्यातिसंधानंवंचनसा युक्तिरलंकारः । खामिति । नायकं प्रतिदूतीवचनं पुष्पस्येदंपौष्पं । दंपयोरिति । तस्यशुकस्य अतिमा त्रमत्यर्थं निगद्रतइतिसंबंधः । फलशब्दोबीजपरः । गोपनीयविषयभेदस्यविच्छित्तिभे दामयोजकत्वादाह यद्वेति । नन्वेवंससायांतमालोक्येसादौ व्याजोक्तिरेवेतिप्रागुक्तं विरुध्येतेत्याशंक्याह एवंचेति । यद्वेति पक्षांगीकारेचेत्यर्थः । एवं चपूर्वग्रंथ आद्यपक्षाभिप्रायेणेतिभावः ॥ १५५ ॥ इसलंकारचंद्रिकायांयुक्तिः ॥
लोकप्रवादानुकृतिर्लोकोक्तिरितिभण्यते ॥ सह स्वकतिचिन्मासान्मीलयित्वाविलोचने॥ १५६ ॥ अत्रलोचनेमी लयित्वेतिलोकवादानुकृतिः । यथावा ॥ मदी येवरदराजस्तवे । नामैवतेवरद वांछितदातृभावव्याख्यात्यतो नवहसे वरदान मुद्रां ॥ विश्वप्रसिद्ध तरविप्रकुलप्रसूतेर्यज्ञोपवीत वहनंहिनखल्वपेक्ष्यं॥अत्रोत्तरार्द्धलोकवादानुकारः ॥ १५६ ॥
लोकेति । अनुकृतिरनुकरणं । सहस्वेति । अर्थाद्विरहंमासानभिव्याप्येत्यर्थः । ना मैवेति । हेवरदतवनामैववांछितदातृत्खमाख्यातिकथयस्य तस्त्त्रंवरदानमुद्रामितरदैवत वन्नधारयसि । यतो विश्वप्रसिद्धतरे विप्रकुले प्रसूतिरुत्पत्तिर्यस्य तादृशस्येत्यर्थः ॥ १५६॥ इसलंकारचंद्रिकायांलोकोक्तिः ॥
छेकोक्तिर्य दिलोकोक्तेः स्यादर्थांतरगर्भिता ॥ भु जंगएवजानीतेभुजंगचरणंसखे ॥ १५७ ॥
केनचित्कस्यचित्तांतम्पृष्टस्य समीपस्थमन्यंनिर्दिश्यायमेव तस्यवृत्तांतंजानातीत्युक्तवतोयमहेः पादान हिरेवजानातीति लोकवादानुकारः । अत्रसचायंचलोकविदितेधनार्जनादि व्यापारसहचारिणावितिविदितविषयतयालोकोक्त्यनुवाद स्यप्रयोजनेस्थितेरहस्येप्यनंगव्यापारेतस्यायं सहचरइतिम मौद्घाटनमपितेनगर्भीकृतं । यथावा ॥ मलयमरुतांत्राताया ताविकसित मल्लिकापरिमलभरोभग्नोग्रीष्मस्त्वमुत्सहसेयदि ॥ घनघटयतत्वन्निःस्नेहयएवनिवर्ततेप्रभवतिगवांकिन्नछिन्नंस
1

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202