Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay

View full book text
Previous | Next

Page 177
________________ चंद्रिकासमेतः १७३ भाविकंभूतभाव्यार्थ साक्षात्कारस्यवर्णनं ॥ अहं विलोकयेऽद्यापियुध्यतेत्रसुरासुराः १६० स्थान भीषणत्वोद्भावनपरमिदं ॥ यथावा ॥ अद्यापितिष्ठति दृशोरिदमुत्तरीयं धर्भुपुरस्तनतटात्पतितंप्रवृत्ते ॥ वाचंनिशम्य नयनंनयनममेतिकिंचित्तदायदकरोत्स्मितमायताक्षी १६० भाविक मितिलक्ष्य निर्देशः । अद्यापीति । ममनयनंनयनमितितस्यावाचंनिशम्यस्त नतटात्पतितमुत्तरी पंधर्त्तं पुरः प्रवृत्ते मयिस तितदा आयताक्षी यत्किचित्स्मितमकरोत् । इ दमद्यामिमदृशो पुरः स्तिष्ठतीत्यन्वयः । अत्रनयनपदेनस्ववाचकत्वरूप शक्य संबं धेननेत्रपदलक्ष्यते तस्माच्चवस्त्रप्रतीतिः । किंवा स्ववा चकवाच्यत्वरूपशक्य संबंधेनवस्त्र मेवलक्षयतीति वचोबाणैरित्यादिवल्लक्षितलक्षणावाबोध्या । नेत्रपथिगुणेवस्त्रइति विश्वः ॥ १६० ॥ इतिभाविकम् ॥ उदात्तमृद्धेश्वरितं श्लाघ्यंचान्योपलक्षणं ॥ सानौ यस्याभवद्यर्द्धतडूर्जटिकिरीटिनोः ॥ १६१ ॥ इदं श्लाघ्यचरितस्यान्यांगत्वे उदाहरणम् । ऋभ्युदाहरणं यथा ॥ रत्नस्तंभेषुसंक्रांतैः प्रतिबिंबशतैर्वृतः ॥ ज्ञातोलंकेश्वरः कृच्छ्रा दांजनेयेनतत्त्वतः ॥ १६१ ॥ उदात्तमिति । ऋद्धेःसमृद्धेश्वरितमुदात्तमलंकारः । तथाश्लाघ्यंचरितं । अन्यस्योप लक्षणमंगंचेत्तद पितथा । सानौशिखरेयस्यपर्वतस्य । किरीटी अर्जुनः । कृच्छ्रात्कष्टात् । आंजनेयेनहनूमता ॥ १६९ ॥ इयलंकारचंद्रिकायांउदात्तम् ॥ अत्युक्तिरतातथ्यशौर्यौदार्यादिवर्णनम् ॥ त्वयि • दातरिराजेंद्रयाचकाः कल्पशाखिनः ॥ १६२ ॥ इयमौदार्यात्युक्तिः । शौर्यात्युक्तिर्यथा ॥ राजन्सप्ताप्यकूपारा स्त्वत्प्रतापाग्निशोषिताः ॥ पुनस्त्वद्वैरिवनिताबाष्प पूरेणपूरि ताः॥संपदत्युक्तावुदात्तालंकारः । शौर्यात्युक्तावत्युक्तत्य लंकार इतिभेदमाहुः। अनयोरनवद्यगिस्तनयोजृंभमाणयोः ॥ अव काशोन पर्याप्तस्तवबाहुलतांतरे ॥ अल्पनिर्मितमाकाशमना लोच्यैववेधसा ॥ इदमेवंविधंभाविभवत्याः स्तनमंडलं॥ इति सदसदुक्तितारतम्येनातिशयात्युक्त्योर्भेदः ॥ १६२॥

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202