Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay

View full book text
Previous | Next

Page 175
________________ चंद्रिकासमेतः १७१ एक्धनंजयः ॥ अत्रधनलिप्सयाप्रोषितांगनासखीवचने एव गवान्निवर्तने प्रभवतिसएवधनंजयइत्यान्ध्रजातिप्रसिद्धलोक वादानुकारः । अत्रातिसौंदर्यशालिनीमिमामपहायधनलि प्याप्रस्थितोरसानभिज्ञत्वाद्गोप्रायएव । तस्यनिवर्तकस्तुध नस्यजेताधने नाकष्टस्य तद्विमुखीकरणेन प्रत्याक्षेपकत्वादित्य र्थातरमपिगर्भितं ॥ १५७ ॥ छेकोक्तिरितिलक्ष्यनिर्देशः । अर्थात रगर्भिता अर्थातरव्यंजकता । समीपस्थंय वृत्तांतः पृष्टस्तत्समीपस्थं । सचार्यचेति । पृछ्यमानवृत्तांतस्तत्समीपस्थश्वेसर्थः । ते लोकोक्तयनुवादेन मलयेति । व्राताः समूहाः यातागताः । विकासिनांमल्लिकाकुसुमा नां परिमलस्यभरोयस्मिन्तादृशो ग्रीष्मोभगोनष्टः । हेघनलंय दुसह से उत्साहवान्भवसि तदातं निःस्ने नायकंघटयाऽनया सह संयोजय गवांनिवर्त्तने परापहृतानांच्या वर्तनेयए वप्रभवतिसएवधनंजयोऽर्जुनइत्यन्वयः । लिप्सयाप्रोषितस्ययांगनातत्सखीवचनइतिसं बंधः । आंध्रस्तैलंगाः । इमांमत्सखीं । गोमायोगोतुल्यः ॥ १५७ ॥ इतिछेको क्तिः ॥ वक्रोक्तिःश्लेषकाकुभ्यामपरार्थप्रकल्पनं ॥ मुं चमानंदिनं प्राप्तनेहनंदीहरांतिके ॥ १५८ ॥ अत्रमानंमुंचप्रयातारात्रिरित्याशयेनोक्तायांवाचिनंदिनंप्राप्तं मामुंचेत्यर्थीतरंश्लेषेण परिकल्पितं । यथावा ॥ अहो के नेहशी बुद्धिर्दारुणा तवनिर्मिता ॥ त्रिगुणाश्रूयते बुद्धिर्नतुदारुमयीक चित् ॥ इदमविकृत श्लेषोक्तेरुदाहरणं । विकृत श्लेषवक्रोक्तेर्यथा ॥ भवित्रीरं भोरुत्रिदशवदनग्लानिरधुनासतेरामस्थातानयुधिषु रतोलक्ष्मणसखः॥ इयंयास्यत्युच्चैर्विपदमधुनावानरचमूर्लघि ष्ठे षष्ठाक्षरपरविलोपात्पठपुनः॥ सर्वमिदंशब्द श्लेषमूलायाव क्रोरुदाहरण| अर्थ श्लेष मूलाया वक्रोक्तेर्यथा॥ भिक्षार्थीसक्कया तः सुतनुब लिमखेताण्डवंक्काद्यभद्रे मन्येवृंदावनान्तेक्कनुसमृग शिशुर्नैवजाने वराहं ॥ बालेकच्चिन्नदृष्टोजरठ वृषपतिर्गोपएवा स्यवेत्तालीला संलापइत्थंजलनिधिहिमवत्कन्ययोस्त्रायतांनः ॥ काक्कायथा ॥ असमालोच्य कोपस्तेनोचितोयमितीरिता ॥

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202