Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay

View full book text
Previous | Next

Page 179
________________ चंद्रिकासमेतः अमुमर्थव्यक्तीकरोतीतिसचा प्रतीकार पारुष्याइतिप्रतीकारव योविषादिभ्यस्तासांविशेषं दर्शयताविशेषणेनाविष्कृतः १६४ कितवाद्यूतकृत् । 'धूर्तोक्ष देवी कितवइत्यमरः । ननु प्रसिद्धानुवादस्याचमत्कारिला त्कथमलंकारत्वमतआह निर्ज्ञातइत्यादि । शकुनैःपाशकैर्दीव्यतीतिशाकुनिकः । आ विष्कृतमितिध्वनित्वशंकानिवारणं । एवमग्रेपि ॥ १६४ ॥ इतिप्रतिषेधः ॥ सिद्धस्यैवविधानंयत्तदाहुर्विध्यलंकृतिं ॥ पंच मोदंचनेकालेकोकिलः कोकिलोभवेत् ॥१६५॥ १७५ निर्ज्ञातविधानमनुपयुक्ति बाधितंसदर्थान्तरगर्भीकरणेनचारु तरमितितंविधिनामानमलंकारमाहुः । उदाहरणेकोकिलस्य कोकिलत्वविधानमनुपयुक्तंसदतिमधुर पंचम ध्वनिशालितया सकलजनहृद्यत्वंगर्भीकरोति । तञ्चपंच मोदंचनेइतिकालविशे षणेनाविष्कृतं । यथावा ॥ हे हस्तदक्षिणमृतस्यशिशोद्विजस्य जीवातवेविसृजगूद्रमुनौकृपाणं ॥ रामस्यगात्रमसिनिर्भर गर्भ खिन्नसीतानिवासन पटोः करुणा कुतस्ते ॥ अत्ररामस्यस्वहस्तंत्र तिरामस्यगात्रमसीतिवचनमनुपयुक्तंसद्रामस्येत्यनेनस्वस्या त्यंतनिष्करुणत्वंगर्भीकरोति । तञ्चनिर्भरेत्यादिविशेषणेना विष्कृतं । यद्यप्यनयोर्विधिनिषेधये। रुदाहरणेपुव्यंग्यान्यर्थात रसंक्रमितवाच्यरूपाणि तथापिनध्वनिभावास्पदानि ।स्वोक्तयै वव्यंग्यविशेषाविष्करणात्। व्यंग्याविष्करणेचालंकारत्वमेवे तिप्राक् प्रस्तुतांकुर प्रकरणेव्यवस्थितत्वात् । पूर्वबाधितौप्रतिषे धौआक्षेपभेदत्वेन । इहतुप्रसिद्धौविधिप्रतिषेधौतत्प्रति इंद्विनावलंकारत्वेन वर्णितावितिभेदः ॥ १६५ ॥ पंचमस्यस्वरविशेषस्योदंचनमा विष्करणंयत्र तादृशेकाले कोकिलः कोकिलोमधुरध्व निरभवदित्यर्थः । द्वितीयको किलपदस्यानुपयुक्तार्थत्वेनार्थात रेसंक्रमितत्वात् । सकल जनहृद्यत्वप्रतीतिश्चप्रयोजनं । एवंचशालितयेत्यनंतरंलक्षितयेतिशेषोबोध्यः । पूर्ववत् ध्वनित्खाशंका निवारणायतश्चेत्याद्युक्तं । देहस्तेति । शूद्रतपस्याजनिताधर्मवशाद पूर्णा युषिद्विजबालके मृतेतद्वधोद्यतस्यरामस्यस्वहस्तंप्रतीय मुक्तिः । जीवातवे जीवनाय शूद्र

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202