________________
कुवलयानंदः
गोपनमितिभेदः । एवंच आयांतमालोक्यहरिप्रतोत्पामिति श्लोके पियुक्तिरेव ॥ १५५ ॥
१७०
युक्तिरिति । स्वस्य मर्मगोपनायक्रियया यत्परस्यातिसंधानंवंचनसा युक्तिरलंकारः । खामिति । नायकं प्रतिदूतीवचनं पुष्पस्येदंपौष्पं । दंपयोरिति । तस्यशुकस्य अतिमा त्रमत्यर्थं निगद्रतइतिसंबंधः । फलशब्दोबीजपरः । गोपनीयविषयभेदस्यविच्छित्तिभे दामयोजकत्वादाह यद्वेति । नन्वेवंससायांतमालोक्येसादौ व्याजोक्तिरेवेतिप्रागुक्तं विरुध्येतेत्याशंक्याह एवंचेति । यद्वेति पक्षांगीकारेचेत्यर्थः । एवं चपूर्वग्रंथ आद्यपक्षाभिप्रायेणेतिभावः ॥ १५५ ॥ इसलंकारचंद्रिकायांयुक्तिः ॥
लोकप्रवादानुकृतिर्लोकोक्तिरितिभण्यते ॥ सह स्वकतिचिन्मासान्मीलयित्वाविलोचने॥ १५६ ॥ अत्रलोचनेमी लयित्वेतिलोकवादानुकृतिः । यथावा ॥ मदी येवरदराजस्तवे । नामैवतेवरद वांछितदातृभावव्याख्यात्यतो नवहसे वरदान मुद्रां ॥ विश्वप्रसिद्ध तरविप्रकुलप्रसूतेर्यज्ञोपवीत वहनंहिनखल्वपेक्ष्यं॥अत्रोत्तरार्द्धलोकवादानुकारः ॥ १५६ ॥
लोकेति । अनुकृतिरनुकरणं । सहस्वेति । अर्थाद्विरहंमासानभिव्याप्येत्यर्थः । ना मैवेति । हेवरदतवनामैववांछितदातृत्खमाख्यातिकथयस्य तस्त्त्रंवरदानमुद्रामितरदैवत वन्नधारयसि । यतो विश्वप्रसिद्धतरे विप्रकुले प्रसूतिरुत्पत्तिर्यस्य तादृशस्येत्यर्थः ॥ १५६॥ इसलंकारचंद्रिकायांलोकोक्तिः ॥
छेकोक्तिर्य दिलोकोक्तेः स्यादर्थांतरगर्भिता ॥ भु जंगएवजानीतेभुजंगचरणंसखे ॥ १५७ ॥
केनचित्कस्यचित्तांतम्पृष्टस्य समीपस्थमन्यंनिर्दिश्यायमेव तस्यवृत्तांतंजानातीत्युक्तवतोयमहेः पादान हिरेवजानातीति लोकवादानुकारः । अत्रसचायंचलोकविदितेधनार्जनादि व्यापारसहचारिणावितिविदितविषयतयालोकोक्त्यनुवाद स्यप्रयोजनेस्थितेरहस्येप्यनंगव्यापारेतस्यायं सहचरइतिम मौद्घाटनमपितेनगर्भीकृतं । यथावा ॥ मलयमरुतांत्राताया ताविकसित मल्लिकापरिमलभरोभग्नोग्रीष्मस्त्वमुत्सहसेयदि ॥ घनघटयतत्वन्निःस्नेहयएवनिवर्ततेप्रभवतिगवांकिन्नछिन्नंस
1