SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ चंद्रिकासमेतः १६९ क्तृगुप्ताविष्करणोदाहरणं । कविगुप्ताविष्करणंयथा।सुभ्रुत्वं कुपितेत्यपास्तमशनंत्यक्ताःकथायोषितांदूरादेवविवर्जिताःसुर भयःस्रग्गंधधूपादयः॥ कोपंरागिणिमुंचमय्यवनतेदृष्टेप्रसीदा धुनासत्यंतद्विरहाद्भवंतिदायितेसर्वाममांधादिशः॥अत्रताव दीर्ध्यामानकलुषितदयिताप्रसादनव्यापारविधिःप्रतीयताह ष्टिरोगार्तस्यदृष्टिंप्रत्याक्रोशोविवक्षितार्थः सचदृष्टेइत्यस्यपद स्यलुप्तोच्चारणेनसंबुद्धिरूपतामवगमय्याविष्कृतः। कविनि बद्धवक्तृगुप्तंपरवंचनार्थ कविगुप्तस्वप्रौढिकथनार्थमितिभेदः१५४ गच्छामीति अच्युतमद्विषये अस्खलितेतिगुप्तोर्थः। चिरकालंखहर्शनेनापिनतृप्तिरियर्थे नदर्शनेननप्तिरपितुसंभोगेनेत्यर्थोगुप्तः। विजनस्थयोरेकांतगतयोः । हतश्चासौजनः अन्यथारत्यर्थस्थितावितिसंभावयति । तेनद्वयोरकीर्तिर्जातैव वृथैवात्मानंवंचयावइ तिगुप्तार्थः । आमंत्रणस्याच्युतेत्यादे ग्यारचनयामूचितोयोवृथावस्थानखेदस्तेनाल सां । कविनिबद्धेति । कविनिबद्धेनवनागुप्तस्येत्यर्थः। सुभ्रुखमितिशोभनभूर्दयिता दृष्टिश्च तयोःसंबोधनं कोपोरोपोविकारश्च। रागिण्यनुरागिणीति। अवनतेनम्रइतिच मयीयस्यविशेषणं । पक्षेरागिणिरक्तिमशीलेनमेइतिहक्संबोधनं । एवंदृष्टेइत्यपि । उच्चारणेनेति । स्वरविशेषसहकृतोच्चारणेनेयर्थः ॥ १५४ ॥ इतिविद्वतोक्तिः ॥ युक्तिःपरातिसंधानंक्रिययामर्मगुप्तये ॥ त्वामा लिखतीदृष्ट्वान्यंधनुःपौष्पंकरेलिखत् ॥१५५॥ अत्रपुष्पचापलेखनक्रिययामन्मथोमयालिखितइतिभ्रान्त्यु त्पादनेनस्वानुरागरूपमर्मगोपनायपरवंचनंविवक्षितं । यथा वा ॥ दंपत्योर्निशिजल्पतोहशुकेनाकर्णितंयवचस्तत्प्रातर्गु रुसन्निधौनिगदतस्तस्यातिमात्रवधूः। कर्णालंबितपद्मरागश कलंविन्यस्यचंचूपुटे व्रीडाविदधातिदाडिमफलव्याजेनवा ग्बंधनं ॥ अत्रशुकवाङ्मुद्रणयातन्मुखेनस्वकीयरहस्यवचन शुश्रूषुजनवंचनरुतं ।व्याजोक्तावाकारगोपनंयुक्तौतदन्यगो पनमितिभेदः। यदा व्याजोक्तावुत्यागोपनमिहतुक्रियया २२
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy