Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay
View full book text
________________
कुवलयानंदः
प्रश्नोत्तरांतराभिन्नमुत्तरंचित्रमुच्यते ॥ केदा रपोषणरताः के खेटाः किंचलंवयः ॥ १४९ ॥ अत्रकेदारपोषणरताइतिप्रश्नाभिन्नमुत्तरंकेखेटाः किंचलमिति प्रश्नद्वयस्य वयइत्येकमुत्तरम् । उदाहरणांतराणिविदग्धमु खमंडनेद्रष्टव्यानि ॥ १४९ ॥
१६४
प्रश्नोत्तरेति । प्रश्नश्वउत्तर तिरंचप्रश्नोतरांतरेताभ्यामभिन्नमुत्तरं चित्रमित्युच्यतइत्य थेः । केदारेति । केदाराणांपोषणे रताः केइतिप्रश्नः । केदारस्यक्षेत्रस्य पोषणेरताइति तदेवो त्तरम् |केखेटाःखे आकाशे अटंतीतिप्रश्नस्ययदुत्तरं वयः पक्षि णइतितत्किं चलमितिप्रश्नस्य यदुत्तरांतरंवयस्तारुण्यादी तितेनाभिन्नं ॥ १४९ ॥ इसलंकारचंद्रिकार्यांमुत्तर मंलकारः ॥ सूक्ष्मंपराशयाभिज्ञेतरसाकूतचेष्टितं ॥ मयिप
इयतिसा केशैः सीमंत मणिमावृणोत् ॥ १५०॥ कामुकस्यावलोकनेनसंकेतकालप्रश्नभावज्ञातवत्याश्श्रेष्ठेयम् । अस्तंगते सूर्ये संकेतकालइत्याकूतं । यथावा ॥ संकेतकालमन संविज्ञात्वाविदग्धया ॥ आसीनेत्रार्पिताकूतंलीलापनि मीलितम् ॥ १५० ॥
1
सूक्ष्ममिति । पराशयाभिज्ञस्येतरस्मिन्परविषये साभिप्रायंचेष्टितं सूक्ष्मालंकारः । पराशयाभिज्ञश्वासा वितरश्चतस्यसाकूतचेष्टितमर्थात्परविषयइतिचार्थः । संकेतेति । सं केतकालेमनोयस्यतज्जिज्ञासुमितियावत् । विटंजारं । नेत्राभ्यामर्पितमाकूतंयस्मिन्ता दृशं लीला संबंधि पद्मं नेत्रेत्यादिक्रियाविशेषणंवा ॥ १५० ॥ इतिसूक्ष्ममलंकारः ॥ पिहितं परवृत्तांतज्ञातुः साकूतचेष्टितम् ॥ प्रिये गृहागतेप्रातःकांतातल्पमकल्पयत् ॥ १५१ ॥
रात्रौ सपत्नी गृहेजागरणेन श्रांतोसी तितल्पकल्पनाकूतं । यथावा ॥ वक्रस्यंदिस्वेदबिंदुप्रबंधैर्दृष्ट्वा भिन्नं कुंकुमंकापिकंठे । पुंस्त्वं तन्व्या व्यंजयंतीवयस्यास्मित्वापाणौखडरेखांलिलेख ॥ अत्रस्वेदा नुमित पुरुषायितं पुरुषोचितखङ्गलेखनेनप्रकाशितम् ॥ १५१ ॥ पिहितमितिलक्ष्यनिर्देशः । तल्पंशयनम् । वक्रेति । वक्रेप्रस्रवणशीलानांस्वे दबिंदूनां बंधे धाराभिः कंठेभि अंल मंकुंकुमं दृष्ट्राका पिवयस्यासखीस्मित्वा स्मितं कृत्वा स्त्वंव्यंजयंती सतीतन्व्याः पाणौखड्गलेखां लिलेखे सन्वयः । सूक्ष्मालंकारे पराभिमा

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202