Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay
View full book text
________________
१६२ - कुवलयानंदः
मादित्वद्यशोमग्नंसुराशीतेनजानते॥ लक्षिता
न्युदितेचंद्रेपद्मानिचमुखानिच ॥ १४७॥ मीलितन्यायेनभेदानध्यवसायेप्राप्तकुतोपिहेतोéदस्फूर्तीमी लितप्रतिद्वंद्युन्मीलितं । तथासामान्यरीत्याविशेषास्फुरणे प्राप्तेकुतश्चित्कारणाद्विशेषस्फूर्तीतत्प्रतिद्वंद्वीविशेषकः । क्रमे णोदाहरणदया तद्गुणरीत्यापिझेदानध्यवसायप्राप्तावुन्मीलि तंदृश्यते । यथा ॥ नृत्यद्भर्गादृहासप्रचरसहचरैस्तावकीनैर्य शोभिर्धावल्यंनीयमानेत्रिजगतिपरितःश्रीनृसिंहक्षितींद्राने दृग्ययेषनाभीकमलपरिमलप्रौढिमासादयिष्यदेवानांनाभवि ध्यत्कथमपिकमलाकामुकस्यावबोधः ॥काकःकृष्णःपिकःक ष्णःकोभेदःपिककाकयोः॥ वसंतसमयेप्राप्तेकाकाकाकःपिकः पिकः॥ इदंविशेषकस्योदाहरणं ।अत्रद्वितीयकाक्रपिकशब्दो काकत्वेनज्ञातःपिकत्वेनज्ञातइत्यर्थातरसंक्रमितवाच्यौ । य थावा ॥ वाराणसीवासवतांजनानांसाधारणशंकरलांछनेपि॥ पार्थप्रहारव्रणमुत्तमांगंप्राचीनमीशंप्रकटीकरोति ॥ १४७॥ भेदेति । वैशिष्टयंवैजात्यं । उन्मीलितंविशेषकश्चक्रमेणालंकारौ। मनभेदाग्रहात्तदंत तं । लक्षितानीति । संकुचितखादितिभावः । सामान्यरीत्यासामान्यालंकारन्याये न । एवंच 'वेप्रखचातुल्यरुचांवधूनांकर्णाग्रतोगंडतलागतानि ॥ भंगाःसहेलंयदिनाप विष्यन्कोवेदयिष्यन्नवपंचकानि॥' इत्यपिविशेषकोदाहरणंबोध्यं । यत्त्वनुमानालंकारे णैवगतार्थवान्नानयोरलंकारांतरखमितितदयुक्तम् । उदाहृतस्थलेभेदविशेषस्फूोर्वि शेषदर्शनहेतुकप्रयक्षरूपखात् । अथापिस्वकपोलकल्पितपरिभाषयाऽनुमानालंकार तांब्रूषेतथापिसादृश्यमहिम्नामागनवगतयोः दवैजात्ययोस्फुरणात्मनाविशेषाकारण मीलितसामान्यप्रतिद्वंद्विनायुक्तमेवालंकारांतरख । अतद्गुणावज्ञयोरिवविशेषोत्तयलंका रादित्यलंविस्तरेण । नृसदिति । नृसंकुर्वतोभर्गस्यहरस्ययोऽट्टाहासस्तत्प्रसरस्यसमू हस्यविस्तारस्यवासहचरैःसदृशैरिसर्थः । ईदृक्कीर्तिवच्छुक्लएषकमलाकामुकोना भिकमलपरिमलस्यपौढिंसमृद्धियदिनासादयिष्यन्नाधारयिष्यदित्यन्वयः। यत्तुतद्गु णस्यात्रनिर्बाधकलात्कथंतत्मतिद्वंद्विखमुन्मीलितस्येतितदनुक्तोपालंभरूपखादुपेक्ष्यं । तद्गुणेनभेदानध्यवसायमात्रस्योक्तखात् । वाराणसीति । तृतीयलोचनादिचिन्हेसाधार

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202