Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay
View full book text
________________
१६०
कुवलयानंदः
प्रागिति । परसंनिधिवशात्पूर्वसिद्धस्य स्वगुणस्योत्कर्षोऽनुगुणोनामालंकारः । नी लोत्पलानिकर्णावतंसीकृतानि । कपिरिति । कापिशायनंमद्यं ॥ १४४ ॥ इयनुगुणः॥ मीलितंयदिसादृश्याद्भेदएवनलक्ष्यते ॥ रसो
नालक्षिलाक्षायाश्वरणेसहजारुणे ॥ १४५ ॥
यथावा ॥ मल्लिकामाल्यभारिण्यःसर्वांगीणार्द्रचंदनाः ॥ क्षौ मवत्योनलक्ष्यंते ज्योत्स्नायामभिसारिकाः ॥ अत्राद्येचरणा लक्तकरसयोररुणिमगुणसाम्याद्भेदानध्यवसायः । द्वितीयो दाहरणेचंद्रिकाभिसारिकाणांधव लिमगुणसाम्याद्भेदानध्यव
सायः ॥ १४५ ॥
मीलितमिति लक्ष्यनिर्देशः । रसइति । स्वभावलोहितेचरणेलाक्षायारसोनालक्षि नज्ञातः । मल्लिकेति । क्षौमंदुकूलंतद्धारिण्यः ॥ १४५ ॥ इसलंकारचंद्रिकायांमीलितं । सामान्यंयदिसादृश्याद्विशेषोनोपलक्ष्यते ॥ पद्मा
करप्रविष्टानांमुखं नालक्षिसुनुवाम् ॥ १४६ ॥ यथावा ॥ रत्नस्तंभेषु संक्रांतैः प्रतिबिंबशतैर्वृतः ॥ लंकेश्वरःस भामध्येनज्ञातोवालिसूनुना ॥ मीलितालंकारेएकेनापरस्यभि न्नस्वरूपानवभासरूपंमीलनंक्रियते । सामान्यालंकारेतुभिन्न स्वरूपावभासेपिव्यावर्तक विशेषोनोपलक्ष्यतइतिभेदः । मी लितोदाहरणेहिचरणादेर्वस्त्वंतरत्वेनागंतुकंयावकादिनभास ते । सामान्योदाहरणेतुपद्मानांमुखानांचव्यक्त्यंतरतयाभान मस्त्येव । यथारावणदेहस्यतत्प्रातिबिंबानांचकिंत्विदपद्माम दंमुखमयंबिंबोयंप्रतिबिंबइतिविशेषः परंनोपलक्ष्यते । अत एवभेदतिरोधानान्मीलितं तदतिरोधानेपि साम्येनव्यावर्तका नवभासे सामान्यमित्युभयोरप्यन्वर्थता । केचित्तु वस्तुद्वयस्य लक्षणसाम्यात्तयोः केनचिद्दलीयसातद्न्यस्यस्वरूपतिरोधा
नेमीलितस्वरूपप्रतीतावपिगुणसाम्याद्भेदतिरोधानेसामान्यं ॥सामान्यमिति लक्ष्यनिर्देशः । विशेषोव्यावर्तकधर्मः । पद्मानामाकरः । रत्नस्तंभे ष्विति । वालिसूनुनांगदेन एकेन चरणज्योत्स्नादिना । अपरस्यलाक्षारसाऽभिसा रिकादेः । भिन्नस्वरूपेति । मुखपद्मादेर्भिन्नस्यस्वरूपस्यावभासेपीयर्थः । उक्तमेवार्थ

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202