Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay
View full book text
________________
चंद्रिकासमेतः । १५९ सौवस्तिकीतेकीर्तिर्दिक्षुस्फुरतितदपिश्रीनृसिंहक्षितींद्रननु चान्यगुणेनान्यत्रगुणोदयानुदयरूपाभ्यामुल्लासावज्ञालंकरा भ्यांतद्गुणातगुणयोःकोभेदः। उच्यते। उल्लासावज्ञालक्षणयो गुणशब्दोदोषप्रतिपक्षवाची ।अन्यगुणेनान्यत्रगुणोदयतदनु दयौचनतस्यैवगुणस्यसंक्रमणासंक्रमणे किंतुसद्गुरूपदेशेनस दसच्छिष्ययोर्ज्ञानोत्पत्त्यनुत्पत्तिवत्तद्गुणजन्यत्वेनसंभावित योर्गुणांतरयोरुत्पत्त्यनुत्पत्तीतद्गुणाऽतद्गुणयोःपुनर्गुणशब्दो रूपरसगंधादिगुणवाची । तत्रान्यदीयगुणग्रहणाग्रहणेचरक्त स्फटिकवस्त्रमालिन्यादिन्यायेनान्यदीयगुणेनैवानुरंजनाननु रंजनेविवक्षिते। तथैवचोदाहरणानिदर्शितानि। यद्यप्यवज्ञा लंकतिरतद्गुणश्चविशेषोक्तिविशेषावेव । 'कार्याजनिर्विशेषो क्तिःसतिपुष्कलकारणे'इतितत्सामान्यलक्षणाक्रांतत्वात्। त थाप्युल्लासतद्गुणप्रतिद्वंद्विनाविशेषाकारणालंकारांतरतयापरि गणितावितिध्येयं ॥ १४३ ॥ संगेतेति । संगतःखसंबद्धोयोन्यापदार्थस्तद्गुणानंगीकारमतद्गुणालंकारमाहुः । चि रमिति । 'रागिण्यनुरागिणिमंजिष्ठादिरंजनद्रव्ययुक्तेच । निहितोपिर्लनरजसिरक्तो नुरागयुक्तश्चनभवसीति'श्लिष्टं । गंडेति । हेश्रीमन्नासिंहाख्यभूपतेएषातवकीर्तिमदैःपि च्छ लेपंकिलेदिग्गजानांगंडप्रदेशेयद्यपिविहरति तथावरिस्त्रीणांनयनकमलेषुस्थितान्यं जनानिप्रमाष्टिमोंछतितदपितथापिदिक्षुहिमकरस्यचंद्रस्ययत्किरणाद्वैतंतस्यसौवस्तिकी स्वतीसाहेसर्थेतदाहेतिमाशब्दादिभ्यष्ठग्वाच्यइसनेनठक्प्रत्ययः। तत्सदृशीतियावत् । स्फुरतिप्रकाशतइत्यर्थः। विशेषाकारेणेति प्राक्लक्षितविशेषरूपेणेसर्थः ॥ १४३ ॥ इत्यलंकारचंद्रिकायामतद्गुणलंकारः ॥
प्राक्सिद्धत्वगुणोत्कर्षोऽनुगुणःपरसन्निधेः ॥ नी .
लोत्पलानिदधतेकटाक्षरतिनीलतां ॥ १४४ ॥ . यथा ॥ कपिरपिचकापिशायनमदमत्तोवृश्चिकेनसंदष्टः । अ पिचपिशाचग्रस्तःकिंबमोवैकतंतस्य ॥अत्रकापत्वजात्यास्व तःसिद्धस्यवैकृतस्यमद्यादिभिरुत्कर्षः॥ १४४॥

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202