Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay

View full book text
Previous | Next

Page 165
________________ चंद्रिकासमेतः १६१ मुदाहरणारूढतयाविशदयतिमीलितोदाहरणेहीसादिना । वस्वंतरखेननभासतइत्य न्वयः । तत्प्रतिबिंबानांचव्यत्यंतरतयामानमस्त्येवेसनुषंगः । केचिदिसस्याहुरित्य ग्रिमेणान्वयः। केचित्मकाशकारादयः । तदुक्तं 'समेनलक्ष्मणावस्तुवस्तुनायनिगृह्य ते ॥ निनेनागंतुनावापितन्मीलितमितिस्मृतम्' इति । तयोर्मध्ये एवंचेसस्येत्यत्रमी लितालंकारइत्यग्रेतनेनान्वयः ॥ एवंच 'अपांगतरलेदृशौतरलवक्रवर्णागिरोविलासभरमंथराग तिरतीवकांतंमुखं ॥ इतिस्फुरितमंगकेमृगशास्वतोलीलयात दत्रनमदोदयःकृतपदोपिसंलक्ष्यते' ॥ इत्यत्रमीलितालंकारः। अत्रहिवक्तारल्यादीनांनारीवपुषःसहजधर्मत्वान्मदोदयकार्य वाचतदुभयसाधारण्यादुत्कृष्टतारल्यादियोगिनावपुषामदोद यस्यस्वरूपमेवतिरोधीयते । लिंगसाधारण्येनतज्ज्ञानोपाया भावात् । मल्लिकामालभारिण्यइत्यादिषुतुसामान्यालंकारइ त्याहुः । तन्मतेपद्माकरप्रविष्टानामित्यादौभेदाध्यवसायेपि व्यावर्तकास्फुरणेनालंकारांतरेणभाव्यं । सामान्यालंकारांतरां तरभेदेनवापूर्वस्मिन्मतेस्वरूपतिरोधानेऽलंकारान्तरेणभाव्यमी लितावांतरभेदेनवा ॥ १४६॥ . अपांगेति । अपांगस्तरलोययोस्ते । तरला सत्ररोचारणादवकावक्रोक्तिगर्भाव णोंयासुता गिरोवाक्यरूपाः । इतिप्रकारेणमृगशामंगकेलीलयास्वतःस्वभावा स्फुरितंप्रकटीभूतंतत्तस्मादत्रांगकेकृतपदाकृतस्थितिः । भेदाध्वयसायेपीति । मुख पअयोर्भेदावभासेपीयर्थः । व्यावर्तकास्फुरणेनहेतुना। अलंकारांतरणेति । स्वरूपाति रोधानेनमीलितासंभवद्भेदातिरोधानेनचसामान्यस्याप्यसंभवादितिभावः । सामा न्येति । तथाचगुणसाम्याद्विशेषाग्रहइतिसामान्यालंकारसामान्यलक्षणं । विशेषाग्रह . श्वकचिद्भेदेगृह्यमाणेकचिच्चागृह्यमाणइसाद्यप्रकारांतरगतिरत्रतन्मतेस्यादितिभावः। अ वांतरभेदेनवेसनंतरंभाव्यमित्यनुषज्यते । पूर्वस्मिन्निति । मीलितंयदिसादृश्यादिसा दिपूर्वोक्तचंद्रालोककृन्मतइयर्थः । स्वरूपतिरोधानेऽपांगतरलइत्यादिस्वरूपतिरोधा नस्थले । अलंकारांतरेणेसादि । स्वरूपतोज्ञायमानेसादृश्याद्भेदाग्रहणंमीलितमिसंगी कारेपथमःपक्षः । सादृश्याद्भेदाग्रहण मिसेतावन्मात्रमीलितलक्षणांगीकारेणद्वितीय तिभावः ॥ १४६ ॥ इसलंकारचंद्रिकायांसामान्यमलंकारः ॥ . भेदवैशिष्ट्ययोःस्फूर्तावुन्मीलितविशेषकौ ॥ हि २१

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202