Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay
View full book text
________________
चंद्रिकासमेतः णेपिसतीखन्वयः । पार्थोर्जुनस्तेनकृतोयःप्रहारस्तेनव्रणोयत्रतादृशमुत्तमांगशिरः । पूर्व खाभाविकगुणसाम्यमिहत्वागंतुकगुणसाम्यमितिभेदः ॥ १४७ ॥ इत्युन्मीलितवि शेषकावलंकारौ ॥ .
किंचिदाकूतसहितत्यान्ढोत्तरमुत्तरंयत्रा
सौवेतसापांथतत्रेयंसुतरासरित् ॥१४८॥ .. सरित्तरणमार्गप्टच्छंतंप्रतितंकामयमानायाउत्तरमिदं। वेतसी कुंजेस्वाच्छंद्यमित्याकूतगर्भ। यथावा॥यामेस्मिन्प्रस्तरप्रायेन किंचित्पांथविद्यते॥पयोधरोन्नतिंदृष्ट्वावस्तुमिच्छसिचेद्वसाआ स्तरणादिकमर्थयमानंपाथंप्रत्युक्तिरियांस्तनोन्नतिंदृष्ट्रारंतुमि च्छसिचेद्वस । अविदग्धजनप्रायेऽस्मिन्ग्रामेकश्चिदवगमिष्य तीत्येतादृशंप्रतिबंधकंकिंचिदपिनास्तीतिहृदयं। इदमुन्नेयप्र भोदाहरणं। निबद्धप्रश्नोत्तरंयथा ॥ कुशलंतस्याजीवतिकुश लंपृच्छामिजीवतीत्युक्तं ॥पुनरपितदेवकथयसिमृतानुकथया मियाश्वसितिाईर्ष्यामानानंतरमनुतप्तायानायिकायाःसखी मागतांप्रतितस्याःकुशलमितिनायकस्यप्रश्नः । जीवतीति सल्याउत्तरम्। जीवत्याःकुतःकुशलमितितदभिप्रायः। अन्य त्पृष्टमन्यदुत्तरमितिनायकस्यपुनः कुशलंपृच्छामीतिप्रश्नः। पृष्टस्योत्तरमुक्तमित्यभिप्रायेणजीवतीत्युक्तमितिसख्यावचन म् ।सखीवचनस्याभिप्रायोद्धाटनार्थपुनरपितदेवकथयसीति नायकस्याक्षेपः। मृतांनुकथयामियाश्वसितीतिस्वाभिप्रायो
द्घाटनं । सतिमरणेखलुतस्याःकुशलंभवतिमदागमसमये पिश्वासेषुसंचरत्सुकथंमृतांकथयेयमित्यभिप्रायः ॥ ११८॥ किंचिदिति । किंचिदभिप्रायसहितंगूढमुत्तरमु तरंनामालंकारः । वेतसीवेतसलता मुखेनतरितुंयोग्यासतुरा । ग्रामइति । प्रस्तरमायेपाषाणबहुलेपाषाणतुल्येच । प्रायोबाहुल्यतुल्ययोरितिकोशात् । किंचिदास्तरणादिकंसमागमप्रतिबंधकंच । पयो धरोमेघःस्तनश्च । कश्चिदवगमिष्यतिज्ञास्यतीखेतादृशमित्यादिरूपम् । उनेयाकल्प्यः प्रश्नोयेनतादृशस्योत्तरस्य । ईर्ष्यामानेति । इाहेतुकमानेत्यर्थः । अनुतप्तायाःपश्चा तापयुतायाः ॥ १४८ ॥

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202