SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ चंद्रिकासमेतः । १५९ सौवस्तिकीतेकीर्तिर्दिक्षुस्फुरतितदपिश्रीनृसिंहक्षितींद्रननु चान्यगुणेनान्यत्रगुणोदयानुदयरूपाभ्यामुल्लासावज्ञालंकरा भ्यांतद्गुणातगुणयोःकोभेदः। उच्यते। उल्लासावज्ञालक्षणयो गुणशब्दोदोषप्रतिपक्षवाची ।अन्यगुणेनान्यत्रगुणोदयतदनु दयौचनतस्यैवगुणस्यसंक्रमणासंक्रमणे किंतुसद्गुरूपदेशेनस दसच्छिष्ययोर्ज्ञानोत्पत्त्यनुत्पत्तिवत्तद्गुणजन्यत्वेनसंभावित योर्गुणांतरयोरुत्पत्त्यनुत्पत्तीतद्गुणाऽतद्गुणयोःपुनर्गुणशब्दो रूपरसगंधादिगुणवाची । तत्रान्यदीयगुणग्रहणाग्रहणेचरक्त स्फटिकवस्त्रमालिन्यादिन्यायेनान्यदीयगुणेनैवानुरंजनाननु रंजनेविवक्षिते। तथैवचोदाहरणानिदर्शितानि। यद्यप्यवज्ञा लंकतिरतद्गुणश्चविशेषोक्तिविशेषावेव । 'कार्याजनिर्विशेषो क्तिःसतिपुष्कलकारणे'इतितत्सामान्यलक्षणाक्रांतत्वात्। त थाप्युल्लासतद्गुणप्रतिद्वंद्विनाविशेषाकारणालंकारांतरतयापरि गणितावितिध्येयं ॥ १४३ ॥ संगेतेति । संगतःखसंबद्धोयोन्यापदार्थस्तद्गुणानंगीकारमतद्गुणालंकारमाहुः । चि रमिति । 'रागिण्यनुरागिणिमंजिष्ठादिरंजनद्रव्ययुक्तेच । निहितोपिर्लनरजसिरक्तो नुरागयुक्तश्चनभवसीति'श्लिष्टं । गंडेति । हेश्रीमन्नासिंहाख्यभूपतेएषातवकीर्तिमदैःपि च्छ लेपंकिलेदिग्गजानांगंडप्रदेशेयद्यपिविहरति तथावरिस्त्रीणांनयनकमलेषुस्थितान्यं जनानिप्रमाष्टिमोंछतितदपितथापिदिक्षुहिमकरस्यचंद्रस्ययत्किरणाद्वैतंतस्यसौवस्तिकी स्वतीसाहेसर्थेतदाहेतिमाशब्दादिभ्यष्ठग्वाच्यइसनेनठक्प्रत्ययः। तत्सदृशीतियावत् । स्फुरतिप्रकाशतइत्यर्थः। विशेषाकारेणेति प्राक्लक्षितविशेषरूपेणेसर्थः ॥ १४३ ॥ इत्यलंकारचंद्रिकायामतद्गुणलंकारः ॥ प्राक्सिद्धत्वगुणोत्कर्षोऽनुगुणःपरसन्निधेः ॥ नी . लोत्पलानिदधतेकटाक्षरतिनीलतां ॥ १४४ ॥ . यथा ॥ कपिरपिचकापिशायनमदमत्तोवृश्चिकेनसंदष्टः । अ पिचपिशाचग्रस्तःकिंबमोवैकतंतस्य ॥अत्रकापत्वजात्यास्व तःसिद्धस्यवैकृतस्यमद्यादिभिरुत्कर्षः॥ १४४॥
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy