SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ १५८ कुवलयानंदः यथावा ॥ विभिन्नवर्णागरुडायजेनसुर्यस्यरथ्या परितःस्फुरं त्या॥रत्नैःपुनर्यत्ररुचारुचंखामानिन्यिरेवंशकरीरनीलैः ॥अ यमेवतद्गुणइतिकेचिद्व्यवजन्हुः ॥ १११॥ पुनरिति। स्वगुणत्यागानंतरंपुनःखगुणमाप्तिःपूर्वरूपमलंकारः। हरेति। नीलोपी तियुक्त पाठः । विभिन्नेति । माघेरैवतकगिरिवर्णनं । गरुडाग्रजेनारुणेनविभिन्नवर्णा मिश्रितवर्णाःमूर्यस्यरथ्याअश्वायत्रगिरौवंशांकुरवन्नीलरत्नै परितःस्फुरसारुचास्वारु चनीलद्युतिमानिन्यिरेआनीतवंतः । रुचाविभिन्नवर्णाइतिवान्वयः। केचिदियस्वर सबीजंतुपद्मरागायतइत्युदाहरणेतद्गुणालंकारोनस्यात् । नचेष्टापत्तिः । अनुभवसिद्धच मत्कारस्यनिरालंबनत्वापत्तेरित्यूहनीयं अथवायंतद्गुणएवेत्येवकारक्रमभंगेनकाव्यम काशकारादिमतोपन्यासपरखेनव्याख्येयं तैरत्रतद्गुणस्योदाहृतवात् । अत्रहिपूर्वमश्वा नामरुणगुणलअनंतररैवतकरत्नरुभयेषांतद्गुणखमितितद्गुणद्वयमितितेषामभिमतं १४१ पूर्वावस्थानुरंत्तिश्चविकतेसतिवस्तुनि ॥ दी पेनिर्वापितेप्यासीत्कांचीरत्नैर्महन्महः ॥१४२॥ लक्षणेचकारात्पूर्वरूपमितिलक्ष्यवाचकपदानुवृत्तिः । यथा वा ॥ द्वारंखडिभिरावृतम्बहिरपिप्रस्विन्नगण्डैर्गजैरंतःकंचुकि भिःस्फुरन्मणिधरैरध्यासिताभूमयः ॥ आक्रान्तंमहिषीभिरे वशयनंतत्त्वद्विषांमंदिरेराजन्सैवचिरंतनप्रणयिनीशून्योपिरा ज्यस्थितिः ॥ १४२ ॥ . पूर्वेति । वस्तुनिविकृतेविगतेससपिपूर्वावस्थायाअनुत्तिरपिपूर्वरूपमलंकारः । महम्मकाशः । द्वारमिति । हेराजन्तवविद्विषामंदिरेशून्येपिचिरंतनःप्रणयोयस्याःसैव राज्यस्यस्थितिमर्यादास्तीतिशेषः । यतोद्वारंखगिभिंगडकाख्यपशुभिरेवखड्गधा रिभिरावृतं । बिहिरपिभूमयोमदप्रस्विन्नगंडैर्गजैरध्यासिताः । अंतःपुरभूमयोविलसन्म णिधारिभिःकंचुकिभिःसपैरेवसौविदल्लैरध्यासिताः । शयनंतल्पमहिषीभिर्वनिताभि रेवमहिषस्त्रीभिराक्रांतमित्यन्वयः ॥ १४२ ॥ इतिपूर्वरूपालंकारः॥ संगतान्यगुणामंगीकारमाहुरतद्गुणं ॥ चिरंरा गिणिमच्चित्तेनिहितोपिनरजसि ॥१४३॥ यथावा ॥ गंडाभोगविहरतिमदैःपिच्छलेदिग्गजानवैरिस्त्री णांनयनकमलेष्वंजनानिप्रमार्टि ॥यद्यप्येषाहिमकरकराद्वैत
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy