________________
चंद्रिकासमेतः
१५७ भूतमयोमूर्तइवादृश्यतनिहतप्रतिसामंतांतःपुरेषुप्रतापः । एवमष्टलोकपालनवग्रहादीनांप्रसिद्धसहपाठानायथाकथंचि त्प्रकृतोपमानोपरंजकतादिप्रकारेणनिवेशनरत्नावल्यलंका रः प्रकृतान्वयंविनाक्रमिकतत्तन्नानाश्लेषभंग्यानिवेशनेक्रमप्र सिद्धरहितानांप्रसिद्धसहपाठानांनवरत्नादीनांनिवेशनेप्यय
मेवालंकारः ॥ १३९॥ यस्येति । यस्यप्रताप निहतानांप्रतिशत्रुभूतानामंतःपुरेषुपंचमहाभूतमयोमूर्तइवादृश्ये तेत्यन्वयः । पंचमहाभूतमयत्वमेव विशेषणैर्दर्शयति । वन्हिमपइसादि । अंगेषुक्षमा मयः पृथ्वीमयः पीडाभरसहिष्णुत्वात् । स्वांतेष्वंतःकरणेषुआकाशमयः तेषांश न्यताश्रयत्वात् । यथाकथंचिदित्यस्यप्रपंच प्रकृतोपमानेत्यादि । उपमानंचोप रंजकंचोपमानोपरंजकेतयोर्भावस्तत्ता प्रकृतंप्रत्युपमानताउपरंजकताचेसर्थः। उपरं जकताचारोप्यमाणता । तदुक्तम् । 'उपरंजकतामेतिविषयीरूपकंतदेति' । तत्रोप मानतारविरिवप्रतिदिवसोपजायमानोदयइयादिवत् । उपरंजकतातु चतुरास्यइ त्यायुदाहरणेवन्हिमयइत्यादिप्रतापवर्णनेचस्पष्टेति । प्रकृतान्वयविनेति । मित्र चंद्रमुखीवालालोहिताधरपल्लवेसादावितिभावः । ऋमिकेत्युपलक्षणम् । तदभावे पिगुरुणाजघनेनैषातरुणीमंदगामिनीसादावप्ययमलंकारइतिबोध्यं ॥ १३९ ॥ इत्यलं कारचंद्रिकायारत्नावल्यलंकारः ॥
तद्गुणःस्वगुणत्यागादन्यदीयगुणग्रहः ॥ पद्म . रागायतेनासामौक्तिकंतेऽधरत्विषा॥ १४०॥ यथावा ॥ वीरत्वद्रिपुरमणीपरिधातुंपल्लवानिसंस्ष्टश्य॥ नहरति वनभुविनिजकररुहरुचिखचितानिपांडुपुत्रधियाः ॥ १४० ॥ तद्गुणइति । स्वगुणसागादनंतरमन्यदीयगुणग्रहणंतद्गुणालंकारः। पोति । तवना सामौक्तिकमधरकांत्यापमरागवदाचरतीयर्थः । वीरेति । हेवीर त्वदरिकामिनीवनभु विपरिधानंक पल्लवानिकरणसंस्पृश्यपांडुपुत्रबुद्धयानहरतिनगृण्हाति । कीर शानि । निजकररुहाणांनखानांरुच्याश्वेतकांसाखचितानिव्याप्तानीसर्थः ॥ १४० ॥ इसलंकारचंद्रिकायांतद्गुणालंकारः ॥
पुनःस्वगुणसंप्राप्तिःपूर्वरूपमुदाहृत।हरकंठां शुलिप्तोपिशेषस्स्वद्यशसासितः ॥ १४१ ॥