________________
१५६
कुवलयानंदः
अत्रचतुरास्यादिपदैर्वर्णनीयस्य ब्रह्मविष्णुरुद्रात्मताप्रतीयत इतिप्रसिद्धसहपाठानां क्रमेणनिवेशनंरत्नावली । यथावा ॥र त्याप्तप्रियलांछनेकठिनतावासेरसालिंगिते प्रल्हादैकर से क्रमा दुपचितेभूभृद्गुरुत्वापहे ॥ को कस्पर्द्धिनि भोगभाजिजनितानंगे खलीनोन्मुखेभाति श्रीरमणावतारदशकंबाले भवत्याः स्तने ॥ यथावा ॥ लीलान्नानांनयनयुगलद्राघिमादत्तपत्रः कुंभावैभौ कुचपरिकरः पूर्वपक्षीचकार ॥ भ्रूविभ्रांतिर्मदनधनुषोविभ्र मानन्ववादीद्वऋज्योत्स्नाशशधररुचंदूषयामासयस्याः । अ त्रपत्रदान पूर्वपक्षेोपन्यासानुवाददूषणे।द्भावनानि बुधजनप्र सिद्धक्रमेणन्यस्तानि । प्रसिद्ध सहपाठानांप्रसिद्धक्रमानुसरणे प्ययमेवालंकारः ॥—
ऋमिकमिति । प्रकृतार्थानां क्रमिकंप्रसिद्धक्रमानुसारिन्यसनंप्रतिपादनंरत्नावलिर लंकारः । प्रकृतत्वंचयथाकथंचित्म कृत संबंधत्वं बोध्यं । चतुरेति । चतुरमास्यंयस्यसचतु र्मुखश्च । रयाप्तेति । हेवाले भवत्याः स्तने श्रीरमणस्य विष्णो रवतारदशकं भातीत्यन्वयः । कीदृशे रतावाप्तंप्रातंप्रियस्यलां छनं चिन्हं नखक्षतांगरागादिकं येनतथाभूते । कठिनताया आवासेस्थानभूते । रसेनालिंगिते । प्रकृताल्हादैकरसेतत्परे । क्रमाद्वदरामलकादि परिमाणलाभेनोपचितेप्रवृद्धे । भूभृतांपर्वतानां गुरुत्त्रमपहंतिनाशयतितादृशे ततोपिम हत्त्वात् । चक्रवाकस्पर्द्धाशीले तत्सदृशत्वात् । भोगः सुखं शरीरंवातद्भाजि । ज नितमदने । खेष्विद्रियेषुलीनाआसक्ताउन्मुखायस्मिन्तादृशे । एतैरेवविशेषणैरव तारदशकरूपता पिस्तनस्यबोध्या । तद्यथा । रत्याप्राप्तः प्रियः कामस्तस्थलां छनंमत्स्यस्तद्रूपे । कठिनतायाआवासे कूर्मे । रसयापृथिव्या स्वोद्धरणकाल आलिंगिते art | प्रल्हादेएकोरसः प्रीतिर्यस्य तस्मिन्नृसिंहे । क्रमः पादविक्षेपस्तदनुसारेणो पचिप्रवृद्धेवा । भूभृतां राज्ञांगौरवनाशके भार्गवे । कोकस्पार्धेनिसिीतावियो गातुरतया चक्रवाकशापदेशमे । भोगः फणातद्भाजिशेष वतारेबलभद्रे । जनितमनं गमंगस्य शरीरस्यविरुद्धं मौन भोगत्यागसमाधिप्रभृतियेनतस्मिन् बुद्धे । खलीनमश्व स्वल्गा तदुन्मुखे कल्किनीति क्रमानुसरणेपीति । तथाचप्रसिद्धसहपाठाना मर्थानांन्यसनं रत्नावलिरितिसामान्यलक्षणं | सक्रमाक्रमत्वेतत्प्रभेदावितिभावः ॥यथावा ॥ यस्यवन्हिमयो हृदयेषुजलमयोलोचनपुटेषुमा रुतमयःश्वसितेषुक्षमामयोऽगेष्वाकाशमयः स्वान्तेषु पंचमहा