Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay
View full book text
________________
१५८
कुवलयानंदः यथावा ॥ विभिन्नवर्णागरुडायजेनसुर्यस्यरथ्या परितःस्फुरं त्या॥रत्नैःपुनर्यत्ररुचारुचंखामानिन्यिरेवंशकरीरनीलैः ॥अ यमेवतद्गुणइतिकेचिद्व्यवजन्हुः ॥ १११॥ पुनरिति। स्वगुणत्यागानंतरंपुनःखगुणमाप्तिःपूर्वरूपमलंकारः। हरेति। नीलोपी तियुक्त पाठः । विभिन्नेति । माघेरैवतकगिरिवर्णनं । गरुडाग्रजेनारुणेनविभिन्नवर्णा मिश्रितवर्णाःमूर्यस्यरथ्याअश्वायत्रगिरौवंशांकुरवन्नीलरत्नै परितःस्फुरसारुचास्वारु चनीलद्युतिमानिन्यिरेआनीतवंतः । रुचाविभिन्नवर्णाइतिवान्वयः। केचिदियस्वर सबीजंतुपद्मरागायतइत्युदाहरणेतद्गुणालंकारोनस्यात् । नचेष्टापत्तिः । अनुभवसिद्धच मत्कारस्यनिरालंबनत्वापत्तेरित्यूहनीयं अथवायंतद्गुणएवेत्येवकारक्रमभंगेनकाव्यम काशकारादिमतोपन्यासपरखेनव्याख्येयं तैरत्रतद्गुणस्योदाहृतवात् । अत्रहिपूर्वमश्वा नामरुणगुणलअनंतररैवतकरत्नरुभयेषांतद्गुणखमितितद्गुणद्वयमितितेषामभिमतं १४१
पूर्वावस्थानुरंत्तिश्चविकतेसतिवस्तुनि ॥ दी
पेनिर्वापितेप्यासीत्कांचीरत्नैर्महन्महः ॥१४२॥ लक्षणेचकारात्पूर्वरूपमितिलक्ष्यवाचकपदानुवृत्तिः । यथा वा ॥ द्वारंखडिभिरावृतम्बहिरपिप्रस्विन्नगण्डैर्गजैरंतःकंचुकि भिःस्फुरन्मणिधरैरध्यासिताभूमयः ॥ आक्रान्तंमहिषीभिरे वशयनंतत्त्वद्विषांमंदिरेराजन्सैवचिरंतनप्रणयिनीशून्योपिरा ज्यस्थितिः ॥ १४२ ॥ . पूर्वेति । वस्तुनिविकृतेविगतेससपिपूर्वावस्थायाअनुत्तिरपिपूर्वरूपमलंकारः । महम्मकाशः । द्वारमिति । हेराजन्तवविद्विषामंदिरेशून्येपिचिरंतनःप्रणयोयस्याःसैव राज्यस्यस्थितिमर्यादास्तीतिशेषः । यतोद्वारंखगिभिंगडकाख्यपशुभिरेवखड्गधा रिभिरावृतं । बिहिरपिभूमयोमदप्रस्विन्नगंडैर्गजैरध्यासिताः । अंतःपुरभूमयोविलसन्म णिधारिभिःकंचुकिभिःसपैरेवसौविदल्लैरध्यासिताः । शयनंतल्पमहिषीभिर्वनिताभि रेवमहिषस्त्रीभिराक्रांतमित्यन्वयः ॥ १४२ ॥ इतिपूर्वरूपालंकारः॥
संगतान्यगुणामंगीकारमाहुरतद्गुणं ॥ चिरंरा
गिणिमच्चित्तेनिहितोपिनरजसि ॥१४३॥ यथावा ॥ गंडाभोगविहरतिमदैःपिच्छलेदिग्गजानवैरिस्त्री णांनयनकमलेष्वंजनानिप्रमार्टि ॥यद्यप्येषाहिमकरकराद्वैत

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202