Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay

View full book text
Previous | Next

Page 161
________________ चंद्रिकासमेतः १५७ भूतमयोमूर्तइवादृश्यतनिहतप्रतिसामंतांतःपुरेषुप्रतापः । एवमष्टलोकपालनवग्रहादीनांप्रसिद्धसहपाठानायथाकथंचि त्प्रकृतोपमानोपरंजकतादिप्रकारेणनिवेशनरत्नावल्यलंका रः प्रकृतान्वयंविनाक्रमिकतत्तन्नानाश्लेषभंग्यानिवेशनेक्रमप्र सिद्धरहितानांप्रसिद्धसहपाठानांनवरत्नादीनांनिवेशनेप्यय मेवालंकारः ॥ १३९॥ यस्येति । यस्यप्रताप निहतानांप्रतिशत्रुभूतानामंतःपुरेषुपंचमहाभूतमयोमूर्तइवादृश्ये तेत्यन्वयः । पंचमहाभूतमयत्वमेव विशेषणैर्दर्शयति । वन्हिमपइसादि । अंगेषुक्षमा मयः पृथ्वीमयः पीडाभरसहिष्णुत्वात् । स्वांतेष्वंतःकरणेषुआकाशमयः तेषांश न्यताश्रयत्वात् । यथाकथंचिदित्यस्यप्रपंच प्रकृतोपमानेत्यादि । उपमानंचोप रंजकंचोपमानोपरंजकेतयोर्भावस्तत्ता प्रकृतंप्रत्युपमानताउपरंजकताचेसर्थः। उपरं जकताचारोप्यमाणता । तदुक्तम् । 'उपरंजकतामेतिविषयीरूपकंतदेति' । तत्रोप मानतारविरिवप्रतिदिवसोपजायमानोदयइयादिवत् । उपरंजकतातु चतुरास्यइ त्यायुदाहरणेवन्हिमयइत्यादिप्रतापवर्णनेचस्पष्टेति । प्रकृतान्वयविनेति । मित्र चंद्रमुखीवालालोहिताधरपल्लवेसादावितिभावः । ऋमिकेत्युपलक्षणम् । तदभावे पिगुरुणाजघनेनैषातरुणीमंदगामिनीसादावप्ययमलंकारइतिबोध्यं ॥ १३९ ॥ इत्यलं कारचंद्रिकायारत्नावल्यलंकारः ॥ तद्गुणःस्वगुणत्यागादन्यदीयगुणग्रहः ॥ पद्म . रागायतेनासामौक्तिकंतेऽधरत्विषा॥ १४०॥ यथावा ॥ वीरत्वद्रिपुरमणीपरिधातुंपल्लवानिसंस्ष्टश्य॥ नहरति वनभुविनिजकररुहरुचिखचितानिपांडुपुत्रधियाः ॥ १४० ॥ तद्गुणइति । स्वगुणसागादनंतरमन्यदीयगुणग्रहणंतद्गुणालंकारः। पोति । तवना सामौक्तिकमधरकांत्यापमरागवदाचरतीयर्थः । वीरेति । हेवीर त्वदरिकामिनीवनभु विपरिधानंक पल्लवानिकरणसंस्पृश्यपांडुपुत्रबुद्धयानहरतिनगृण्हाति । कीर शानि । निजकररुहाणांनखानांरुच्याश्वेतकांसाखचितानिव्याप्तानीसर्थः ॥ १४० ॥ इसलंकारचंद्रिकायांतद्गुणालंकारः ॥ पुनःस्वगुणसंप्राप्तिःपूर्वरूपमुदाहृत।हरकंठां शुलिप्तोपिशेषस्स्वद्यशसासितः ॥ १४१ ॥

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202