Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay

View full book text
Previous | Next

Page 159
________________ चंद्रिकासमेतः १५५ ननुतथाप्येकविषयव्याजस्तुतिनलेशाद्भिद्यतेसाशंक्याह विषयैक्येपीति । लेशा स्पर्शनादिसप्रेतनेनान्वयः । इंदोरिति । हेउर्वीवलयतिलकरूपराजन् वदीयैर्यशोभिः किंधवलितंतद्वद यतोद्यापिइंदुलक्ष्म्यादीनिश्यामलिम्नाश्यामवर्णनानुलिप्तान्याभासं तेइत्यन्वयः । लक्ष्मलांछनं । दिङ्नागानांदिग्गजानांमदजलमेवमषीतद्भांजितद्युक्ता नि । परिसंख्येति । एतान्येवश्यामानीसेवंरूपेयर्थः। विषयांतरंदोषीकृताद्भिन्नगुणरू पमालंबनं । सर्वदेति । अरय पृष्ठमर्थात्तवनलेभिरेऽप्राप्तवंतःपलायनाभावात् । दीना र परिमाणविशेषपरिच्छिन्नासुवर्णमुद्रा एवंचलेशव्याजस्तुसोरलंकीर्णविषयसखेचगु णदोषीकरणादिकमियादिपदेनदोषगुणीकरणसंग्रहः । येष्वित्युपक्रमात्तत्रेतिपागेयु कतरःअत्रेसपियुक्तएवाइदमोपियच्छब्दार्थपरामर्शकत्वात् ॥३७॥ इतिलेशालंकारः॥ सूच्यार्थसूचनंमुद्राप्रकतार्थपरैःपदैः ॥ नितं बगुर्वीतरुणीदृग्युग्मविपुलाचसा ॥१३८॥ अत्र नायिकावर्णनपरेणयुग्मविपुलापदेनास्यानुष्टुभोयुग्मवि पुलानामत्वरूपसूच्यार्थसूचनंमुद्रा।यद्यप्यत्रग्रंथेवृत्तनानोना स्तिसूचनीयत्वंतथाप्यस्योत्तराईस्यलक्ष्यलक्षणयुक्तच्छंदःशा स्त्रमध्यपातित्वेन तस्यसूचनीयत्वमस्तीतितदभिप्रायेणलक्ष णंयोज्यं एवंनवरत्नमालायांतत्तद्रत्ननामनिवेशेनतत्तन्नामक जातिसूचनन्नक्षत्रमालायामम्यादिदेवतानामभिर्नक्षत्रसूच नमित्यादावयमेवालंकारः। एवंनाटकेतुवक्ष्यमाणार्थसूचने ष्वपि ॥ १३८॥ सूच्यार्थेति । सूचनीयस्यार्थस्येत्यर्थः । मुद्रेतिलक्ष्यनिर्देशः । दृग्युग्मविपुलंयस्याः सा। अत्रग्रंथेअस्मिन्नलंकारग्रंथे । रत्नमालाशब्देनभगवत्स्तुतिपद्यावलीविशेषउच्यते। रत्ननामनिवेशेन प्रकृतार्थपररत्नवाचिपदघटनेन । तत्तन्नामकजातिसूचनं तमा मप्रवृत्तिनिमित्तरत्नजातिसूचनं । नक्षत्रमालाशब्दार्थोपिपूर्वोक्तएव । अस्यादि देवतानामभिर्नक्षत्राणांतदैवत्यानांसूचनंबोध्यं । वक्ष्यमाणेति। यथाअनर्घ्यराघवे 'यां तिन्यायप्रवृत्तस्यतिथचोपिसहायताम् । अपंथानंतुगच्छंतंसोदरोपिविमुंचति' इतिसूत्र धारवचनेनवक्ष्यमाणरावणवृत्तांतसूचनमितिबोध्यं ॥ १३८ ॥ इतिमुद्रालंकारः क्रमिकंप्रकृतार्थानांन्यासरत्नावलींविदुः । चतु रास्यापतिर्लक्ष्म्याःसर्वज्ञस्त्वंमहीपते ॥१३९॥

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202