Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay
View full book text
________________
१५१"
कुवलयानंदः । राजप्रकोपादिपरिहारार्थमिहनिंदास्तुत्योरन्याविदिततयाले शतएवोद्धाटनेनततोविशेषादिति वस्तुतस्त्विहव्याजस्तुति सद्भावोपिनदोषः। न तावतालेशमात्रस्यव्याजस्तुत्यंतर्भा वःप्रसजते । तदसंकीर्णयोरपिलेशोदाहरणयोर्दर्शितत्वात् । नापिव्याजस्तुतिमात्रस्यलेशांतर्भावःप्रसजते । भिन्नविषय व्याजस्तुत्युदाहरणेषु कस्त्वंवानररामचंद्रभवनेलेखार्थसंवा हको।यद्दमुहुरीक्षसेनधनिनांब्रूषेनचाटून्मृषा'इत्यादिषुदोष गुणीकरणस्यगुणदोषीकरणस्यचाभावात्। तत्रान्यगुणदोषा भ्यामन्यत्रगुणदोषयोःप्रतीतेः ॥कुतस्तर्हिगुणत्वेनवर्णनंतत्राह राजप्रकोपेति । अन्येनाविदितयथास्यादितिक्रिया विशेषणं । लेशतएवेति। तदुक्तंदंडिनैव । लेशमेकेविदुनिंदांस्तुर्तिवालेशतःकृतामिति'। लेशमात्रस्येतिकृत्स्नार्थकं । उदाहरणयोरखिलेष्विसायोः। भिन्नविषयेति । अन्यनि दयान्यस्यस्तुतिरन्यस्तुसान्यनिंदेसेवमादिरूपेयर्थः ॥
विषयैक्येपि 'इंदोर्लक्ष्मत्रिपुरजयिनःकंठमूलंमुरारिर्दिङ्ना गानांमदजलमषीभांजिगंडस्थलानि ॥अद्याप्युर्वीवलयतिल कश्यामलिनानुलिप्तान्याभासन्तेवदधवलितंकिंयशोभिस्त्व दीयैः' इत्यायुदाहरणेषुलेशास्पर्शनात्।तत्रहींदुलक्ष्म्यादीनांध वलीकरणाभावदोषएवगुणत्वेननपर्यवस्यतिकिंतुपरिसंख्या रूपेणततोन्यत्सर्वधवलितमित्यन्योगुणःप्रतीयते । कचिया जस्तुत्युदाहरणेगुणदोषीकरणसत्वेऽपिस्तुतेविषयान्तरमपि दृश्यते । यथा ॥सर्वदासर्वदोसीतिमिथ्यासंस्तूयतेबुधैः॥ ना रयोलेभिरेष्टष्टनवक्षःपरयोषितः॥ अत्रहिवाच्ययानिंदयापरि संख्यारूपेणततोन्यत्सर्वमर्थिनामभिमतन्दीनारादिदीयतेइ तिस्तुत्यंतरमपिप्रतीयते।एवंचयेषूदाहरणेषुकस्तेशौर्यमदोयो डुमित्यादिषुगुणदोषादिषुगुणदोषीकरणादिकमेवव्याजस्तु तिरूपतयावतिष्ठते तत्रलेशव्याजस्तुत्योःसंकरोस्तु । इत्थमे वहिव्याजस्तुत्यप्रस्तुतप्रशंसयोरपिप्राक्संकरोवर्णितः॥१३७॥

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202