Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay

View full book text
Previous | Next

Page 156
________________ कुवलयानंदः णीस्त्रीयूनस्तरुणस्यययांतःकरणहरणं कुरुते तद्वत्कुमाराणां बालानामित्यन्वयः । संचेदि ति । शिवंप्रतिकस्यापिकवरुक्तिः । जलांशुंचंद्रपक्षेजडांशुं । अंबुजबांधवः सूर्यः । उल्ला सरूपगुणाभावउल्लासरूपस्यगुणस्याभावः ॥ १३५ ॥ इत्यवज्ञाप्रकरणम् ॥ दोषस्याभ्यर्थनानुज्ञातत्रैव गुणदर्शनात् ॥ विप दः संतुनः शश्वद्यासुसंकीर्त्यतेहरिः ॥ १३६ ॥ यथावा ॥ मय्येवजीर्णतांयातुयत्त्वयोपकतं हरे॥ नरः प्रत्युपका रार्थीविपत्तिमभिकांक्षति॥ इयं हनुमंतंप्रतिराघवस्योक्तिः। अत्र प्रत्युपकाराभावो दोषस्तदभ्युपगमे हेतुर्गुणोविपत्त्याकांक्षाया अप्रसक्तिः । साचव्यतिरेक मुखप्रवृत्तेन सामान्येनविशेषसमर्थ नरूपेणार्थीतरन्यासेनदर्शिता । यथावा ॥ ब्रजेमभवदंतिकं प्रकृतिमेत्यपैशाचिक किमित्यमरसंपदःप्रमथनाथनाथामहे ॥ भवद्भवन देहली विकटतुंड दंडा हति त्रुटमुकुटको टिभिर्मघवदा दिभिर्भूयते ॥ १३६ ॥ १५२ दोषस्येति । अभ्यर्थनाइच्छा । तत्रैवदोषएव । अनुज्ञेतिलक्ष्यनिर्देशः । शश्वनिरंत रंसंकीर्त्यतइत्यनेनान्वयि । मय्येवेति । जीर्णतां प्रत्युपकाराक्षमतां । हरिशब्दोवानरार्थः । व्यतिरेकमुखेति । वैधर्म्यमुखेसर्थः । अस्यचार्थांतरन्यासेनेस नेनान्वयः । दर्शितेति । वैधर्म्यविपर्ययेप्रत्युपकारानभिलाषीविपत्तिनाकांक्षतीस पर्यवसानादितिभावः । व्र जेमेति । हेप्रमथनाथहर पैशाचिकपिशाचसंबंधिनींप्रकृर्तिपिशाचतामेत्यप्राप्यभ वर्तोतिकंसमीपदेशं भजेम । अमरसंपत्तीः किमितिप्रार्थयामहे । यतोमघवदादिभिरिंद्र प्रमुखैरपिभवद्भवनदेहली पुविकटतुंडस्पवक्रतुंडस्यदंडाघातैःस्फुटन्मुकुटात्रैर्भूयतइत्यर्थः ॥ १३६ ॥ इसलंकारचंद्रिकायामनुज्ञाप्रकरणं ॥ लेशः स्याद्दोषगुणयोर्गुणदोषत्वकल्पनं ॥ अखिले षुविहंगे मुहंत स्वच्छंद चारिषु ॥ शुकपंजरबंधस्तेम धुराणांगि फलम् ॥१३७॥ दोषस्यगुणत्वकल्पनं गुणस्यदोषत्वकल्पनंचलेशः । उदाहर राज्ञोभिमते विदुषिपुत्रेचिरंराजधान्याम्प्रवसतितद्दर्शनोत्कं ठितस्यगृहेस्थितस्यपितुर्वचनमप्रस्तुतप्रशंसारूपं । तत्र प्रथमा धैइतरविहगानामवक्तृत्वदोषस्य स्वच्छंद चरणानुकूलतयागुण

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202