________________
कुवलयानंदः
णीस्त्रीयूनस्तरुणस्यययांतःकरणहरणं कुरुते तद्वत्कुमाराणां बालानामित्यन्वयः । संचेदि ति । शिवंप्रतिकस्यापिकवरुक्तिः । जलांशुंचंद्रपक्षेजडांशुं । अंबुजबांधवः सूर्यः । उल्ला सरूपगुणाभावउल्लासरूपस्यगुणस्याभावः ॥ १३५ ॥ इत्यवज्ञाप्रकरणम् ॥ दोषस्याभ्यर्थनानुज्ञातत्रैव गुणदर्शनात् ॥ विप दः संतुनः शश्वद्यासुसंकीर्त्यतेहरिः ॥ १३६ ॥ यथावा ॥ मय्येवजीर्णतांयातुयत्त्वयोपकतं हरे॥ नरः प्रत्युपका रार्थीविपत्तिमभिकांक्षति॥ इयं हनुमंतंप्रतिराघवस्योक्तिः। अत्र प्रत्युपकाराभावो दोषस्तदभ्युपगमे हेतुर्गुणोविपत्त्याकांक्षाया अप्रसक्तिः । साचव्यतिरेक मुखप्रवृत्तेन सामान्येनविशेषसमर्थ नरूपेणार्थीतरन्यासेनदर्शिता । यथावा ॥ ब्रजेमभवदंतिकं प्रकृतिमेत्यपैशाचिक किमित्यमरसंपदःप्रमथनाथनाथामहे ॥ भवद्भवन देहली विकटतुंड दंडा हति त्रुटमुकुटको टिभिर्मघवदा दिभिर्भूयते ॥ १३६ ॥
१५२
दोषस्येति । अभ्यर्थनाइच्छा । तत्रैवदोषएव । अनुज्ञेतिलक्ष्यनिर्देशः । शश्वनिरंत रंसंकीर्त्यतइत्यनेनान्वयि । मय्येवेति । जीर्णतां प्रत्युपकाराक्षमतां । हरिशब्दोवानरार्थः । व्यतिरेकमुखेति । वैधर्म्यमुखेसर्थः । अस्यचार्थांतरन्यासेनेस नेनान्वयः । दर्शितेति । वैधर्म्यविपर्ययेप्रत्युपकारानभिलाषीविपत्तिनाकांक्षतीस पर्यवसानादितिभावः । व्र जेमेति । हेप्रमथनाथहर पैशाचिकपिशाचसंबंधिनींप्रकृर्तिपिशाचतामेत्यप्राप्यभ वर्तोतिकंसमीपदेशं भजेम । अमरसंपत्तीः किमितिप्रार्थयामहे । यतोमघवदादिभिरिंद्र प्रमुखैरपिभवद्भवनदेहली पुविकटतुंडस्पवक्रतुंडस्यदंडाघातैःस्फुटन्मुकुटात्रैर्भूयतइत्यर्थः ॥ १३६ ॥ इसलंकारचंद्रिकायामनुज्ञाप्रकरणं ॥
लेशः स्याद्दोषगुणयोर्गुणदोषत्वकल्पनं ॥ अखिले षुविहंगे मुहंत स्वच्छंद चारिषु ॥ शुकपंजरबंधस्तेम धुराणांगि फलम् ॥१३७॥ दोषस्यगुणत्वकल्पनं गुणस्यदोषत्वकल्पनंचलेशः । उदाहर राज्ञोभिमते विदुषिपुत्रेचिरंराजधान्याम्प्रवसतितद्दर्शनोत्कं
ठितस्यगृहेस्थितस्यपितुर्वचनमप्रस्तुतप्रशंसारूपं । तत्र प्रथमा धैइतरविहगानामवक्तृत्वदोषस्य स्वच्छंद चरणानुकूलतयागुण