________________
१५१
चंद्रिकासमेतः चूर्णनाभावोगुणत्वेनवर्णितः । अत्रप्रथमचतुर्थयोरल्लासोन्व र्थः ॥ मध्यमयोश्छत्रिन्यायेनलाक्षणिकः ॥ १३४ ॥ यदयमिति । रथस्यसंक्षोभाच्चलनाद्यदयमंसोंऽसेनाहयितायानिपीडितःसंघृष्टो मांगेषुमध्येसएवैकःकृतीकुशलः । अवशिष्टमंगंभूमे रमित्यर्थः । दुवैशैर्दुष्टवेणुभिर्दु ष्कुलैश्चैयादिःश्लेषोबोध्यः। वनना शरूपोवनसंबंधिनाशरूपः। वनस्येतियुक्ततर पाठः। तत्प्रतिक्षेपोभ्रमरनिरासोगजस्यदोषत्वेनेतिसंवधः । आघातमिति । मुहुःपरिलीढ मास्वादितम् । नीरसेनमनसाकरणभूतेन वानरेणका। तत्रतस्मिन्सति। विचारणव्य सनिनाविचारणतत्परेण । अश्मनापाषाणेन।प्रथमचतुर्थयोर्गुणेनगुणदोषणवागुणइति भेदयोः । उल्लासउल्लासशब्दः । अन्वर्थइति । उत्कष्टोल्लासःसुखंयत्रेयर्थानुगतइस र्थः। छत्रिन्यायेनेति । केषुचिच्छत्रसंबंधाच्छत्र्यछत्रिसमुदायेछत्रिणोयांतीतिवदिय र्थः ॥ १३२ ॥ १३३ ॥ १३४ ॥ इसलंकारचंद्रिकायांउल्लासः ॥
ताभ्यांतौयदिनस्यातामवज्ञालंकृतिस्तुसा ॥ स्वल्प मेवांबुलभतेप्रस्थंप्राप्यापिसागरं ॥ मीलंतियदिपद्मा निकाहानिरमृतद्युतेः ॥ १३५॥ ताभ्यांगुणदोषाभ्यां। तौगुणदोषौ । अत्रकस्यचिद्गुणेनान्यस्य गुणालाभेद्वितीयार्धमुदाहरणी दोषेणदोषस्याप्राप्तौतृतीयाधै। यथा ।मदुक्तिश्चेदंतर्मदयतिसुधीभूयसुधियःकिमस्यानामस्या दरसपुरुषानादरभरैः॥ यथायूनस्तद्वत्परमरमणीयापिरमणी कुमाराणामंतःकरणहरणंनैवकुरुते ॥ त्वंचेत्संचरसेवृषेणल घुताकानामदिग्दन्तिनांव्यालैःकंकणभूषणानिकुरुषेहानिर्न हेनामपि ॥ मूईन्यंकुरुषेसितांशुमयशःकिन्नामलोकत्रयीदी पस्यांबुजबांधवस्यजगतामीशोसिकिंबमहे॥अत्रायेकवितार मणीगुणाभ्यामरसबालकयोहृदयोल्लासरूपगुणाभावोवर्णि तः। द्वितीयेपरमेश्वरानंगीकरणदोषेणदिग्गजादीनांलघुतादि दोषाभावोवर्णितः ॥ १३५॥ प्रस्थं प्रस्थपरिमाणपात्रं । मदुक्तिरिति । ममोक्ति कवितासुधियोंतः करणंसुधी भूयामृतीभूयचेन्मदयतितोषयतितदाऽस्यामदुक्त अरसानांनीरसानाम्पुरुषाणामनादर समूहैःकिनामस्यानकिंचिदिसर्थःकचिदलसेतिपाठः । परमरमणीयापि । केव रम