________________
चंद्रिकासमेतः
त्वं कल्पित मूद्वितीयार्धेमधुरभाषित्वस्यगुणस्यंपजरबंधहेतुत यादोषत्वंकल्पितं । नचात्र व्याजस्तुतिराशंकनीया । नात्र विहगांतराणांस्तुतिव्याजेननिंदायांशुकस्य निंदाव्याजेनस्तु तौचतात्पर्य । किंतुपुत्रदर्शनोत्कंठितस्य दोषगुणयोर्गुणदोष त्वाभिमानएवात्रश्लोके निबद्धः ॥
लेशइतिलक्ष्यनिर्देशः । प्रवसतीतिसतिसप्तम्यंतं । शुकस्यनिंदायानिंदाव्याजेन स्तुतौचेयन्वयः ॥—
यथावा ॥ संतः सच्चरितोदयव्यसनिनःप्रादुर्भवद्यंत्रणाःस र्वत्रैवजनापवादचकिताजीवंतिदुःखंसदा ॥ अव्युत्पन्नमतिः कृतेननसतानैवासताव्याकुलोयुक्तायुक्तविवेकशून्यहृययोध न्योजनःप्राकृतः ॥ दंडीत्वत्रोदाजहार । “युवैषगुणवान्राजा योग्यस्तेपतिरूर्जितः ॥ रणोत्सवेमनः सक्तंयस्य कामोत्सवाद पि॥चपलो निर्दयश्चासौजनः किंतेनमेसखि ॥ आगः प्रमार्जना यैवचाटवोयेनशिक्षिताः ॥" अत्राद्यश्लोकराज्ञो वीर्योत्कर्षस्तु तिः । कन्यायानिरंतरसंभोगनिर्विवर्तिषयादोषत्वेन प्रतिभास तामित्यभिप्रेत्यविदग्धया सख्याराजप्रकोपपरिजिहीर्षयासए वदोषो गुणत्वेन वर्णितः । उत्तरश्लोके सखी भिरुपदिष्टंमानं कर्त्त मशक्तयापितदग्रतोमानपरिग्रहानुगुण्यं प्रतिज्ञायतदनिर्वाह
माशंकमानयासखीनामुपहासम्परिजिहीर्षस्यानायिकयाना
१५३
यकस्यचाटुकारितागुणएवदोषत्वेन वर्णितः। नचाद्यश्लोकेस्तु तिर्निदापर्यवसायिनी द्वितीय श्लोके निंदास्तुतिपर्यवसायिनी तिव्याजस्तुतिराशंकनीया ॥ -
संतइति । सच्चरितस्योदयोदृद्धिः स्तव्यसनिनस्तत्पराः प्रादुर्भव यंत्र स्वेच्छाचर णनिरोधोयेषांते । सर्वत्रैव विषये । दुःखमितिक्रियाविशेषणं । अव्युत्पन्नमतिरनिपु णमतिः । सतासमीचीनेन कृतेनाचरणेन प्राकृतोनीचः युवैषइति । वरार्थिनींक न्यकांप्रतिसखीवचनं । चपलइत्यादिचनायिकायाः सखींप्रति । उत्सेकइतिपाठेप्युत्क एवार्थः । कन्यायादोषत्वेनभासतामित्यन्वयः । निर्वर्तितुमिच्छानिर्विवर्तिषात पदोषत्वेनेत्यर्थः । निर्विवित्सोरितिपाठे राज्ञोविशेषणं ॥ -