Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay
View full book text
________________
१५१
चंद्रिकासमेतः चूर्णनाभावोगुणत्वेनवर्णितः । अत्रप्रथमचतुर्थयोरल्लासोन्व र्थः ॥ मध्यमयोश्छत्रिन्यायेनलाक्षणिकः ॥ १३४ ॥ यदयमिति । रथस्यसंक्षोभाच्चलनाद्यदयमंसोंऽसेनाहयितायानिपीडितःसंघृष्टो मांगेषुमध्येसएवैकःकृतीकुशलः । अवशिष्टमंगंभूमे रमित्यर्थः । दुवैशैर्दुष्टवेणुभिर्दु ष्कुलैश्चैयादिःश्लेषोबोध्यः। वनना शरूपोवनसंबंधिनाशरूपः। वनस्येतियुक्ततर पाठः। तत्प्रतिक्षेपोभ्रमरनिरासोगजस्यदोषत्वेनेतिसंवधः । आघातमिति । मुहुःपरिलीढ मास्वादितम् । नीरसेनमनसाकरणभूतेन वानरेणका। तत्रतस्मिन्सति। विचारणव्य सनिनाविचारणतत्परेण । अश्मनापाषाणेन।प्रथमचतुर्थयोर्गुणेनगुणदोषणवागुणइति भेदयोः । उल्लासउल्लासशब्दः । अन्वर्थइति । उत्कष्टोल्लासःसुखंयत्रेयर्थानुगतइस र्थः। छत्रिन्यायेनेति । केषुचिच्छत्रसंबंधाच्छत्र्यछत्रिसमुदायेछत्रिणोयांतीतिवदिय र्थः ॥ १३२ ॥ १३३ ॥ १३४ ॥ इसलंकारचंद्रिकायांउल्लासः ॥
ताभ्यांतौयदिनस्यातामवज्ञालंकृतिस्तुसा ॥ स्वल्प मेवांबुलभतेप्रस्थंप्राप्यापिसागरं ॥ मीलंतियदिपद्मा निकाहानिरमृतद्युतेः ॥ १३५॥ ताभ्यांगुणदोषाभ्यां। तौगुणदोषौ । अत्रकस्यचिद्गुणेनान्यस्य गुणालाभेद्वितीयार्धमुदाहरणी दोषेणदोषस्याप्राप्तौतृतीयाधै। यथा ।मदुक्तिश्चेदंतर्मदयतिसुधीभूयसुधियःकिमस्यानामस्या दरसपुरुषानादरभरैः॥ यथायूनस्तद्वत्परमरमणीयापिरमणी कुमाराणामंतःकरणहरणंनैवकुरुते ॥ त्वंचेत्संचरसेवृषेणल घुताकानामदिग्दन्तिनांव्यालैःकंकणभूषणानिकुरुषेहानिर्न हेनामपि ॥ मूईन्यंकुरुषेसितांशुमयशःकिन्नामलोकत्रयीदी पस्यांबुजबांधवस्यजगतामीशोसिकिंबमहे॥अत्रायेकवितार मणीगुणाभ्यामरसबालकयोहृदयोल्लासरूपगुणाभावोवर्णि तः। द्वितीयेपरमेश्वरानंगीकरणदोषेणदिग्गजादीनांलघुतादि दोषाभावोवर्णितः ॥ १३५॥ प्रस्थं प्रस्थपरिमाणपात्रं । मदुक्तिरिति । ममोक्ति कवितासुधियोंतः करणंसुधी भूयामृतीभूयचेन्मदयतितोषयतितदाऽस्यामदुक्त अरसानांनीरसानाम्पुरुषाणामनादर समूहैःकिनामस्यानकिंचिदिसर्थःकचिदलसेतिपाठः । परमरमणीयापि । केव रम

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202