Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay

View full book text
Previous | Next

Page 153
________________ चंद्रिकासमेतः फलोपायसिद्धयर्थाद्यत्नान्मध्येउपायसिद्धिमनपेक्ष्यसाक्षात्फ लस्यैवलाभोपिप्रहर्षणम्। यथानिध्यंजनसिद्ध्यर्थमूलिकांख नतस्तत्रैवनिर्लाभः । यथावा ॥ उच्चित्यप्रथममधस्थितंमृ गाक्षीपुष्पौघश्रितविटपंग्रहीतुकामा ॥ आरोढंपदमदधाद शोकयष्टावामूलंपुनरपितेनपुष्पिताभूत्॥अत्रपुष्पग्रहणोपा यभूतारोहणसिद्धयर्थात्पदनिधानात्तत्रैवपुष्पग्रहणलाभः१३० तृतीयंप्रभेदमाह । यत्नादिति । महर्षणमित्यनुवर्तते । निध्यंजनेति । निधिदर्शन साधनंयदंजनंतत्साधनौषधीमूलमिसर्थः । साधितोलब्धः । उच्चिसेति। अधःस्थितंत्र क्षस्याधोदेशेस्थितं । अवस्थितमितिपाठेसमीपाशोकयष्टाववस्थितमिसर्थः । श्रिताआ श्रिताविटपा शाखायेनेतिपुष्पौषविशेषणम् । अदधादाहितवती यष्टिःस्कंधः तेनपादा घातेन । पुनरप्यामूलंपुष्पिताभूदादशोकयष्टिः । अत्रचतदसाध्यकयत्नात्तल्लाभइ तिप्रकारत्रयसाधारणंसामान्यलक्षणंबोध्यं ॥ १३० ॥ इतिमहर्षणम् ॥ इष्यमाणविरुद्धार्थसंप्राप्तिस्तुविषादनम् ॥ दी पमुद्योजयेद्यावनिर्वाणस्तावदेवसः ॥ १३१ ॥ यथावा ॥रात्रिर्गमिष्यतिभविष्यतिसुप्रभातंभास्वानुदेष्यति हसिष्यतिपंकजश्रीः॥ इत्थंविचिंतयतिकोशगतेविरेफेहाहंत हंतनलिनींगजउजहार ॥ १३१ ॥ इष्यमाणविरोधोयोऽर्थस्तत्समाप्तिर्विषादनमलंकारः । उद्योजयेदुहीसंकुर्यात् । उ घोजयेद्यावदित्यनेनतदिच्छामानंनतुतत्करणमितिविषमाद्रेदः । एवमग्रिमोदाहरणे पीच्छामानविष्टोत्पत्त्यनुकूलाचरणमिति ॥ १३१॥ इतिविषादनम् ॥ एकस्यगुणदोषाभ्यामुल्लासोन्यस्यतौयदि ॥ अपि मांपावयेत्साध्वीस्नात्वेतीच्छतिजान्हवी ॥१३२॥ काठिन्यंकुचयोःस्त्रष्टुंबांछंत्यःपादपद्मयोः॥ निन्दं तिचविधातारंवदाटीष्वरियोषितः ॥ १३३ ॥ ... तदभाग्यंधनस्यैवयन्नाश्रयतिसजनम् ॥ लाभो .. यमेवभूपालसेवकानांनचेद्वधः ॥ १३४ ॥ यत्रकस्यचिद्गुणेनान्यस्वगुणोदोषेणदोषोगुणेनदोषोदोषेणगु

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202