Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay
View full book text
________________
चंद्रिकासमेतः
१४७ रंसूक्ष्मपद्या'इत्यादितुषुप्रस्तुतस्यकस्यचिद्धर्मिणःस्ववाचकेना निर्दिष्टत्वादतिशयोक्तिरेवैतेनगतजलसेतुबंधवर्णनादिष्वस म्बन्धेसंबंधातिशयोक्तिरस्त्वितिशंकापिनिरस्ता । तथासति कस्त्वंभोःकथयामीत्यादावपितत्प्रसंगात्सारूप्यनिबंधनप्रस्तु तवाक्यार्थावगतिरूपविच्छित्तिविशेषालंकारांतरकल्पनंखि हापितुल्यं । तस्मात्सर्वालंकारविलक्षणमिदंललितं । यथा वा ॥ क्वसूर्यप्रभवोवंशःक्वचाल्पविषयामतिः ॥ तितीपुर्दुस्तरं मोहादुडुपेनास्मिसागरं ॥ अत्रापिनिदर्शनाभ्रांतिर्नकार्या । अल्पविषययामत्यासूर्यवंशंवर्णयितुमिच्छुरहमितिप्रस्तुत त्तांतानुपन्यासात्तत्प्रतिबिंबभूतस्यउडुपेनसागरंतितीर्घरस्मी त्यप्रस्तुतवृत्तांतस्यवर्णनेनादौविषमालंकारविन्यसनेनचकेव
लंतत्रतात्पर्यस्यगम्यमानत्वात् ॥कस्यचिनेत्रद्वंद्वादेः । स्ववाचकेननेत्रादिपदेन । अनिर्दिष्टवादप्रतिपादितत्वात् । अतिशयोक्तिरस्तीति । अतिशयोक्तिरेवास्तीत्यर्थः। तत्प्रसंगात्संबोध्यखोच्चारयि तृत्वयोरसंबंधेपिसंबंधवर्णनादतिशयोक्तिमात्रप्रसंगात् । अलंकारांतरंकस्वमिसादाव प्रस्तुतप्रशंसाप्रकृतेतुललितमिति । तत्पतिविबेति । प्रस्तुतार्थप्रतिबिंबरूपस्याप्र स्तुतार्थस्येसर्थः । आदौपूर्वार्दै । विषमेति । खमतिसूर्यवंशयोरसंताननुरूपखरूपे सर्थः । तात्पर्यस्यताहशमतिकरणकसूर्यवंशवर्णनेच्छाभिप्रायस्य ॥
यथावा ॥ अनायिदेशःकतमस्त्वयाद्यवसंतमुक्तस्यदशांव नस्यात्वदाप्तसंकेततयाकृतार्थाश्राव्यापिनानेनजनेनसंज्ञा।। अत्रकतमोदेशस्त्वयापरित्यक्त इतिप्रस्तुतार्थमनुपन्यस्यवसं तमुक्तस्यवनस्यदशामनायीतितत्प्रतिबिंबभूतार्थमात्रोपन्या
साल्ललितालंकारः॥ १२७॥ अनायीति । नलंपतिदमयंसाउक्तिः। हेनलअद्यलयाकतमोदेशोषसंतमुक्तस्यवनस्य दशामनायिमापितः। खयिप्राप्तसंकेततयाकृतार्थासंज्ञानामाप्यनेनमल्लक्षणेनजनेननश्रा व्यानश्रवणाऱ्याअपितुश्राव्यैवेति । अत्रचतादृशवनदशारूपस्याप्रस्तुतार्थस्यप्रस्तुतेदे शेकथनात्मस्तुतवृत्तांतस्योक्तरूपस्यप्रतीतिः। नचात्रवारणेद्रलीलामितिवत्पदार्थनि दर्शनायुक्तेतिवाच्यं । तत्रपूर्वर्धिनप्रकृतवृत्तांतोपादानेनसादृश्यपर्यवसानरूपनिदर्शना सखेप्यत्रतदनुपादानेनतब्यंग्यताप्रयुक्तविच्छित्तिविशेषवत्वेनललितालंकारस्यैवोचित

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202