Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay
View full book text
________________
चंद्रिकासमेतः
११५ सक्तनायकानयनाथसखींप्रेषयितुकामानायिकामुद्दिश्यसरख्या वचनेनतद्व्यापारप्रतिबिंबभूतगतजलसेतुबंधवर्णनं नेयमप्र स्तुतप्रशंसा प्रस्तुतधर्मिकृत्वात् नापिसमासोक्तिः । प्रस्तुत वृत्तान्तेवर्ण्यमानेविशेषणसाधारण्येनसारूप्येणवाऽप्रस्तुत तांतस्फूर्त्यभावात् अप्रस्तुतवृत्तांतादेवसरूपादिहप्रस्तुतवृत्तां तस्यगम्यत्वात् नापिनिदर्शना प्रस्तुताप्रस्तुतवृत्तांतयोश ब्दोपात्तयोरैक्यसमारोपएवतस्याःसमुन्मेषात् ॥प्रस्तुतइति । ललितमितिलक्ष्यनिर्देशः । निर्गतइत्युदाहरणं । दाक्षिण्येत्यादिक्तम त्ययांतचतुष्टयंनायकविशेषणं।दाक्षिण्यमनुरोधशीलख । तद्व्यापारेति । सखीप्रेषणरू पनाइकाव्यापारखरूपेत्यर्थः । सारूप्यंचात्रनैरर्थक्यं । कृप्तालंकारेष्वंतर्भावमाशंक्यनि राकरोतिनेयमित्यादिना प्रस्तुताप्रतुतेति । तथाचमकतेऽपस्तुतवृत्तांतस्यैकस्यैवोपादा नाभिदर्शनानयुक्ततिभावः ॥
यदिविषयविषयिणोःशब्दोपात्तयोःप्रवर्तमानएवालंकारोवि षयिमात्रोपादानेपिस्यात्तदारूपवमेवभेदेप्यभेदरूपायाअति शयोक्तेरापिविषयमाक्रामेत् । ननुतीत्रप्रस्तुतनायकादिनिग रणेनतत्रशब्दोपात्ताप्रस्तुतनीराद्यभेदाध्यवसायइतिभेदेअभे दरूपातिशयोक्तिरस्तु । एवंतर्हिसारूप्यनिबंधनाअप्रस्तुत प्रशंसाविषयेपिसैवातिशयोक्तिःस्यात् । अप्रस्तुतधर्मिकत्वा नभवतीतिचेत् । तत्राप्यप्रस्तुतधार्मवाचकपदस्थापिप्रसिद्धा तिशयोक्त्युदाहरणेष्विवप्रस्तुतधार्मलक्षकत्वसंभवात् । न न्वप्रस्तुतप्रशंसायांसरूपादप्रस्तुतवाक्यार्थात्प्रस्तुतवाक्यार्थों ऽवगम्यते नत्वतिशयोक्ताविवविषयवाचकैस्तत्तत्पदैर्विषया लक्ष्यन्तइतिभेदइतिचेत् तर्हिइहापिप्रस्तुतगतादप्रस्तुतवृत्तां तरूपादाक्यार्थात्तद्गतप्रस्तुतवृत्तान्तरूपोवाक्यार्थोवगम्यतइ
त्येवातिशयोक्तितोभेदोस्तु ॥ननूभयोःशब्दोपात्तखइवापस्तुतमात्रस्यतत्त्वेपिनिदर्शनास्त्रियाशंक्याह । यदति । प्रति बंद्यातावत्परिहरति । तर्हिसारूप्येति । 'एकःकृतीशकुंतेषुयोन्यंशक्रानयाचत' इत्यादा
१९

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202