Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay
View full book text
________________
चंद्रिकासमेतः
१४३ समर्थयतिादोषावपिकचित्मेलनतोमियोमिलनात्गुणांइतमामुतइति कथमेतत्तत्राह। हियतः वक्तुर्वचसिभ्रमविप्रलंभौभ्रांतिप्रतारणेगुणौभवतः। घटवतिघटाभावनिर्णीय परप्रतारणायघटोस्तीतिप्रयुक्तेवाक्येप्रमाजनकखात्तयोर्गुणखमितिभावः ॥ १२३ ॥ इसलंकारचंद्रिकायांविकस्वरालंकारः ॥ १२३ ॥
प्रौढोक्तिरुत्कर्षाहेतौतद्धेतुत्वप्रकल्पनं ॥ कचाः
कलिंदजातीरतमालस्तोममेचकाः॥ १२४ ॥ कार्यातिशयाहेतौतहेतुत्वप्रकल्पनंप्रौढोक्तिः । यथातमालग तनैल्यातिशयाहेतौयमुनातटरोहणेतद्धेतुत्वप्रकल्पनं । यथा वा ॥ कल्पतरुकामदोग्ध्रीचिंतामणिधनदशंखानां ॥ रचितो रजोभरपयस्तेजःश्वासांतरांबरैरेषः । अत्रकल्पवृक्षायेकैकवि तरणातिशायिवर्णनीयराजवितरणातिशयाहेतौकल्पवृक्षपरा गादिरूपपंचनिर्मितत्वेतद्धेतुत्वप्रकल्पनंप्रौढोक्तिः ॥ १२४॥ प्रौढोक्तिरिति । उत्कर्षस्याहेतावुत्कर्षहेतुखकल्पनंप्रौढोक्तिः । कलिंदजायमुना। स्तोमःसमूहः । मेचका श्यामाः। रोहणेउद्भवे। कल्पेति । एषराजाकल्पवृक्षादीनांक मेणरजोभरादिभिःपंचभिरचितइत्यन्वयः। धनद कुबेरः। शंखोनिधिविशेषः। रजोभरः परागसमूहः पयोदुग्धं। श्वासःमसिद्धः। अंतरांबरंशंखाभ्यंतरमाकाशं । अतिशायीत्य ग्रिमवितरणेनान्वितं । अहेतौपंचनिर्मितबेइतिसामानाधिकरण्येनान्वयः ॥ १२४ ॥ इसलंकारचंद्रिकायांप्रौढोत्यलंकारः ॥ ॥ - संभावनायदीत्थंस्यादित्यूहोन्यस्यसिद्धये ॥यदि
शेषोभवेद्वक्ताकथिताःस्युर्गुणास्तव ॥ १२५ ॥ यथावा ॥ कस्तूरिकामृगाणामंडाद्धगुणमखिलमादाय ॥ य दिपुनरहंविधिःस्यांखलजिव्हायांनिवेशयिष्यामिायद्यर्थोक्तो चकल्पनमतिशयोक्तिभेदइतिकाव्यप्रकाशकारः ॥ १२५॥ संभावनेति। ऊहस्तर्कः । कस्तूरिकेति । अहंयदिसृष्टिकर्तास्यांतदाकस्तूरिकामृगा णामंडादखिलंगंधरूपंगुणमादायखलजिव्हायांनिवेशयिष्यामीत्यन्वयः ॥ १२४ ॥ इसलंकारचंद्रिकायांसंभावनालंकारः॥ ॥
किंचिन्मिथ्यात्वसिद्धयर्थमिथ्यार्थांतरकल्पनं ॥ मि. थ्याध्यवसितिर्वेश्यांवशयेत्खस्त्रजंवहन् ॥ १२६ ॥ .

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202