SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ चंद्रिकासमेतः १४३ समर्थयतिादोषावपिकचित्मेलनतोमियोमिलनात्गुणांइतमामुतइति कथमेतत्तत्राह। हियतः वक्तुर्वचसिभ्रमविप्रलंभौभ्रांतिप्रतारणेगुणौभवतः। घटवतिघटाभावनिर्णीय परप्रतारणायघटोस्तीतिप्रयुक्तेवाक्येप्रमाजनकखात्तयोर्गुणखमितिभावः ॥ १२३ ॥ इसलंकारचंद्रिकायांविकस्वरालंकारः ॥ १२३ ॥ प्रौढोक्तिरुत्कर्षाहेतौतद्धेतुत्वप्रकल्पनं ॥ कचाः कलिंदजातीरतमालस्तोममेचकाः॥ १२४ ॥ कार्यातिशयाहेतौतहेतुत्वप्रकल्पनंप्रौढोक्तिः । यथातमालग तनैल्यातिशयाहेतौयमुनातटरोहणेतद्धेतुत्वप्रकल्पनं । यथा वा ॥ कल्पतरुकामदोग्ध्रीचिंतामणिधनदशंखानां ॥ रचितो रजोभरपयस्तेजःश्वासांतरांबरैरेषः । अत्रकल्पवृक्षायेकैकवि तरणातिशायिवर्णनीयराजवितरणातिशयाहेतौकल्पवृक्षपरा गादिरूपपंचनिर्मितत्वेतद्धेतुत्वप्रकल्पनंप्रौढोक्तिः ॥ १२४॥ प्रौढोक्तिरिति । उत्कर्षस्याहेतावुत्कर्षहेतुखकल्पनंप्रौढोक्तिः । कलिंदजायमुना। स्तोमःसमूहः । मेचका श्यामाः। रोहणेउद्भवे। कल्पेति । एषराजाकल्पवृक्षादीनांक मेणरजोभरादिभिःपंचभिरचितइत्यन्वयः। धनद कुबेरः। शंखोनिधिविशेषः। रजोभरः परागसमूहः पयोदुग्धं। श्वासःमसिद्धः। अंतरांबरंशंखाभ्यंतरमाकाशं । अतिशायीत्य ग्रिमवितरणेनान्वितं । अहेतौपंचनिर्मितबेइतिसामानाधिकरण्येनान्वयः ॥ १२४ ॥ इसलंकारचंद्रिकायांप्रौढोत्यलंकारः ॥ ॥ - संभावनायदीत्थंस्यादित्यूहोन्यस्यसिद्धये ॥यदि शेषोभवेद्वक्ताकथिताःस्युर्गुणास्तव ॥ १२५ ॥ यथावा ॥ कस्तूरिकामृगाणामंडाद्धगुणमखिलमादाय ॥ य दिपुनरहंविधिःस्यांखलजिव्हायांनिवेशयिष्यामिायद्यर्थोक्तो चकल्पनमतिशयोक्तिभेदइतिकाव्यप्रकाशकारः ॥ १२५॥ संभावनेति। ऊहस्तर्कः । कस्तूरिकेति । अहंयदिसृष्टिकर्तास्यांतदाकस्तूरिकामृगा णामंडादखिलंगंधरूपंगुणमादायखलजिव्हायांनिवेशयिष्यामीत्यन्वयः ॥ १२४ ॥ इसलंकारचंद्रिकायांसंभावनालंकारः॥ ॥ किंचिन्मिथ्यात्वसिद्धयर्थमिथ्यार्थांतरकल्पनं ॥ मि. थ्याध्यवसितिर्वेश्यांवशयेत्खस्त्रजंवहन् ॥ १२६ ॥ .
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy