________________
१४२
कुवलयानंदः यत्रकस्यचिद्विशेषस्यसमर्थनार्थसामन्यविन्यस्यतत्प्रसिद्धाव प्यपरितुष्यताकविनातत्समर्थनायपुनर्विशेषांतरमुपमानरी त्यातरन्यासविधयावाविन्यस्यतेतत्रविकस्वरालंकारः।उ त्तरार्द्धयथाकथंचिदुदाहरणं । इदंतुव्यक्तमुदाहरणं ॥ अनंतर त्नप्रभवस्ययस्यहिमनसौभाग्यविलोपिजातं ॥एकोहिदोषो गुणसन्निपातेनिमजतींदोःकिरणेष्विवांकः॥ इदमुपमानरी त्याविशेषांतरस्यन्यसनेउदाहरणं । अर्थातरन्यासविधयाय था।कर्णारूंतुदमंतरेणरणितंगाहस्वकाकस्वयंमाकंदमकरंदशा लिनमिहत्वांमन्महेकोकिलं ॥धन्यानिस्थलवैभवेनकतिचिद्व स्तूनिकस्तूरिकांनेपालक्षितिपालभालपतितेपेकेनशंकेतकः॥ मालिन्यमनशशिनोर्मधुलिट्कलंकौधत्तोमुखेतुतवहक्तल कांजनाभां॥दोषावितःवचनमेलनतोगुणत्वंवक्तुर्गुणोहिवच सिभ्रमविप्रलंभौ ॥ १२३॥
यस्मिन्निति । यस्मिन् काव्येइत्यर्थात् । निबध्यतइतिशेषः । समर्थ्यसमर्थकमावा पनवंतुनलक्षणेनिवेशनीयं । तद्विनाचमत्काराभावेनचमत्कारिखविशेषणमावश्यवक्त व्येनैवानतिप्रसंगात् । एवमेवार्थांतरन्यासलक्षणेपिवोध्यं । सनेति । सप्रकृतोराजान जिग्येनजितोऽर्थात्परैरितिशेषः प्रकृतः। तत्समर्थनमहांतोहिदुर्धर्षाअनाक्रमणीयाइति सामान्येनतस्यापि सागराइवेतिविशेषोपमेयेतिज्ञेयं । प्रसिद्धरल्पखात्तत्रापरितोषोबो ध्यः। यथाकथंचिदिति । महतामनाक्रमणीयखस्यातिप्रसिद्धखेनतत्समर्थनापेक्षाभावा चंद्रलोकगतमेतन्नसमंजसमितिभावः । इदंवक्ष्यमाणं। व्यक्त मिति । गुणसमुदायेएकस्य दोषस्यानाकलनमनतिप्रसिद्धतयासमर्थनापेक्षमिंदारिसादि विशेषणसमर्थ्यतइसतः । स्फुटमित्यर्थः। कर्णेति।हेकाककर्णयोररंतुदंपीडाजनकंरणितंशब्दितंअंतरेणविनास्वयं मकरंदःपुष्परसस्तच्छालिनंमाकंदमाम्रवृक्षगाहसआश्रय इहाम्रतरौखांवयकोकिलम न्महेजानीमहे । यतःस्थलवैभवेनस्थानमाहात्म्येनकतिचिद्वस्तूनिधन्यानिभवंतीतिसा मान्येनपूर्वोक्तविशेषसमर्थनीअत्रापितदाकांक्षायांविशेषरूपमर्थांतरंन्यसति। नेपालभू मिपालस्यभालेपतितेपंकेकस्तूरिकांकोनशंकेतापितुसर्वइति । मालिन्यमिति। मधुलि
भ्रमरःकलंकश्चैतावब्जशशिनोर्मालिन्यंधत्तः कुरुतः । तवमुखेतुहक्चतिलकांजनंच तयोराभांशोभांधत्तइसनुपज्जते।अंजनाभेइतिपाद्वितीयाद्विवचनं। उक्तमयसामान्येन