SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १४१ चंद्रिकासमेतः नेऽर्थातरन्यासइतिनविभागः किंतुसमर्थ्यसमर्थकयोः । सा मान्यविशेषसम्बंधेऽर्थातरन्यासस्तदितरसंबंधेकाव्यलिंगमि त्येवव्यवस्थावधारणीया। प्रपंचश्चित्रमिमांसायांद्रष्टव्यः॥नन्वेवमप्यांतरन्यासेकचिदेवसमर्थनापेक्षाकाव्यलिंगेतुसर्वत्रसेसस्तुभेदइसाशंक्याह। किंचेति । कविकुलक्षुण्णत्वेनकविसमूहाभ्यस्तत्वेन । तदास्यदास्येनलमुखदास्ये पर्व णिपूर्णिमायांभवःपार्वणः शर्वरीश्वरश्चंद्रः । नविषेणेसादेःस्त्रियःकृताइसनेनान्वयो ऽपिनुत्रीभिरेव । यतःप्रतीकाररहितंपारुष्यंक्रौर्ययासांतथाभूताः । उभयतोऽन्वयव्य तिरेकाभ्यां समर्थनापेक्षायामपितदास्यदास्येपीत्यादौतदभावात् । नविषेणेत्यादाव पेक्षाविरहेपिसमर्थनसत्वात् ॥ एवमप्रकतेनप्रकतसमर्थनमुदाहृतं। प्रकृतेनाप्रकृतसमर्थनंय था।यदुच्यतेपार्वतिपापवृत्तयेनरूपमित्यव्यभिचारितद्वचः॥ तथाहितेशीलमुदारदर्शनेतपस्विनामप्युपदेशतांगतं ॥ यथा वा ॥ दानंददत्यपिजलैःसहसाधिरूढेकोविद्यमानगतिरासि तुमुत्सहेत ॥ यहंतिनःकटकटाहतटान्मिमक्षोर्मसूदपातिप रितःपटलैरलीनां ॥ १२१ ॥ १२२ ॥ अपकतेनेति । आयेमहात्मनांसर्वसुकरवेनाप्रकृतेनसामान्येनहनुमद ब्धितरणस्य प्रकृतविशेषस्यसमर्थनं द्वितीयेपुष्पमालासूत्रवृत्तांतेनाप्रकृतेनविशेषरूपेणप्रकृतस्यगुण वत्संगप्रयुक्तपूज्यखस्यसामान्यरूपस्यसमर्थनमियर्थः । यदुच्यतइति । हेपार्वति रूपमा कृतिसौंदर्य पापत्तयेदुष्टाचरणायनभवति । यत्राकृतिस्तत्रगुणावसंतीतिन्यायादिति यदुच्यतेतद्वचनमव्यभिचारियथार्थ । तथाहि । उदारंरमणीयदर्शनंयस्यास्तथाभूतेपार्व तितवशीलमाचरणंतपस्विनामप्युपदेशरूपतांमाप्तमितिप्रकृतेनविशेषेणामकृतस्पसामा न्यस्यसमर्थनं । दानमिति । दानंवितरणंमदजलंच । जलैरुदकै डैश्च । लडयोरभेदा व । अधिरूढेआक्रांतेसति । विद्यमानगतिःसगतिकोबुद्धिमांश्चकआसितुंस्थातमुत्सहे दशकुयात् । यस्मातमिमक्षोर्मजनकर्तुमिच्छोंदतिनोगजस्यकटोगंडएवकटाहस्तस्यतटा - दनादलीनांपटलैःसमूहै परितोमंक्षुशीघ्रमुदपातिउत्पतितमिसन्वयः । अत्रापिपूर्वार्दो कमप्रकृतसामान्यमुत्तराोक्तेनप्रकृतेनविशेषणसमर्थितं ॥ १२१ ॥ १२२ ॥ इत्य लंकारचंद्रिकायामांतरन्यासालंकारः ॥ . यस्मिन्विशेषसामान्यविशेषाःसविकस्वरः ॥ ती सनजिग्येमहांतहिदुर्धर्षाःसागराइव ॥१२३॥
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy