SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ कुवलयानंदः शिरोमस्तकंशिखरंच | समर्थानर्थित्वंसमर्थनापेक्षत्वं । अयमर्थातरन्यासे समर्थानामनप क्षत्वरूपः । सामान्यस्येत्यस्य बुद्धौप्रतिष्ठितत्वासंभवादित्यनेनान्वयः ॥ - नचतत्रसामान्यस्यकासांन सौभाग्यगुणोंगनानामित्यादिवि शेषसमर्थनार्थ सामान्यस्येव लोकसंप्रतिपन्नतयाविशेषावतर णंविनैवबुद्धौ प्रतिष्ठितत्वंसंभवतीति श्लोके तन्नयसनंनापेक्षित मस्तीतिवाच्यं । सामान्यस्य सर्वत्रलोकसंप्रतिपन्नत्वनियमा भावात् । नहियोयोधूमवान्सोम्निमानितिव्याप्तिरूपसामान्य स्यलोकसंप्रतिपन्नतयाययामहानसइतितद्विशेषरूपदृष्टांता नुपादनसंभवमात्रेणाप्रसिद्धव्याप्तिरूपसामान्योपन्यासेपित १४० द्विशेषरूपदृष्टांतोपन्यासनैरपेक्ष्यंसंभवति । नचैवसामान्येनवि शेषसमर्थनस्थलेपि क्वचित्तस्यसामान्यस्यलोकप्रसिद्धत्वाभा वेन तस्य बुद्धावारोहाय पुनर्विशेषांतरस्यन्या सप्रसंगइतिवाच्यं इष्टापत्तेः । अत्रैवविषयेविकस्वरालंकारस्यानुपदमेवदर्शयि ष्यमाणत्वात् ॥ - संप्रतिपन्नेति । वक्तृश्रोतृसंमतेसर्थः । विशेषावतरणंविशेषावगमं । तत्रबहूनामित्यादौ सामान्यस्येतिविशेषावतरणं विनैव बुद्धौप्रतिष्ठितत्वं संभवतीत्यग्रिमेणान्वितं । तयस नंतृणैरित्यादिविशेषन्यसनं ॥ - किंचकाव्यलिंगेपिनसर्वत्र समर्थनसापेक्षत्वनियमः । चिकु रप्रकराजयन्तिते इत्यत्रतदभावादुपमानवस्तुषुवर्णनीयला म्याभावेन निंदायाः कविकुलक्षुण्णत्वेनाऽत्रसमर्थनापेक्षाविर हात् । नहि 'तदास्यदास्येपिगतोधिकारितांनशारदः पार्वणश वरीश्वर' इत्यादिषुसमर्थनं दृश्यते । 'नविषेणन शस्त्रेणनामिना नचमृत्युना ॥ अप्रतीकारपारुष्याः स्त्रीभिरेवस्त्रियः कृता' इत्या दिकाव्यलिंगविषयेषुसमर्थनापेक्षाविरहे प्यप्रतीकारपारुष्या इत्यादिना समर्थन दर्शनाच्च । नहितत्रस्त्रीणांविषादिनिर्मित त्वाभावप्रतिपादनंसमर्थन सापेक्षं प्रसिद्धत्वात् । तस्मादुभयतो व्यभिचारात्समर्थनापेक्षसमर्थने काव्यलिंगन्तन्निरपेक्षसमर्थ
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy