SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ चंद्रिकासमेतः १३९ प्रस्तुतव्यंजकतयेति।अप्रस्तुताभिधानंयुज्यतइसनुषज्यते । एवमग्रेपि। विस्रब्धेति। खलस्यविश्वस्तघातरूपोदोषःस्वस्यैववधायभवति यतोवीराणांकोपकारकःसिंहनिद्रा पहारीनवतरुभंगजन्यध्वनिःकरिणोवधाययथेयर्थः । तददर्शनादुपमानखादर्शनात् । ननुमहापुरुषाकृतिरिवगंभीरेयमस्याकृतिरिसादौसामान्यस्याप्युपमानतादृष्टेयरुचेराह उपमानतेति । इवाधभावात्तात्पर्याभावाच्चोपमानतयाऽन्वयस्यसामंजस्येनाप्रतीतेरिस र्थः । इहापीसपिनाकाव्यलिंगसमुच्चयः ॥ ततश्चवाक्यार्थहेतुकंकाव्यलिंगमेवात्रापिस्यानत्वलंकारांतर स्यावकाशइतिचेत् अत्रकेचित्समर्थनसापेक्षस्यार्थस्यसमर्थ नेकाव्यलिंगनिरपेक्षस्यापिप्रतीतिवैभवात्समर्थनेऽर्थातरन्या सः । नहियत्त्वन्नेत्रसमानकांतीत्यादकाव्यलिंगोदाहरणे विव‘अथोपगूढेशरदाशशांकप्रावृड्ययौशांततडित्कटाक्षा ॥ कासांनसौभाग्यगुणोंगनानांनष्टःपरिभ्रष्टपयोधराणां' ॥प्रतीतिवैभवात्मतीतिदायरूपप्रयोजनवशात् । प्रयोजनस्यापिहेतुखविवक्षयापंचमी । उक्तवैलक्षण्यमुदाहरणनिष्ठतयादर्शयति नहीत्यादिना । इत्यादिकाव्यलिंगोदाह रणेष्विव अर्थत्याद्यर्थीतरन्यासोदाहरणेषुप्रस्तुतस्यसमर्थनार्थिखनास्तीतिसंबंधः । शरदाशशांकेउपगूढेआलिंगितेसति । अथानंतरं । शांतातडिदूपाःकटाक्षायस्याः सामाट्ययोगतवती । उक्तं विशेषरूपमर्थसामान्यरूपेणार्थीतरेणसमर्थयति । परिभ्र टुपयोधराणांकासामंगनानांसौभाग्यगुणोननष्टइसि । पयोधरा कुचामेघाश्च ॥'दिवाकराद्रक्षतियोगुहासुलीनंदिवाभीतमिवांधकारं क्षुद्रेपि नूनंशरणंप्रपन्नेममत्वमुच्चैःशिरसामतीव' इत्याद्यर्थातरन्यासो दाहरणेषुप्रस्तुतस्यसमर्थनापेक्षत्वमस्तीति । वस्तुतस्तुप्रा योवादोयंअर्थान्तरन्यासेपिहिविशेषस्यसामान्येनसमर्थनानपे क्षत्वेपिसामान्यंविशेषेणसमर्थनमपेक्षतएव निर्विशेषंनसामा न्यमितिन्यायेन 'बहूनामप्यसाराणांसंयोगःकार्यसाधक'इत्या दिसामान्यस्य तृणैरारभ्यतेरज्जुस्तयानागोपबध्यत'इत्यादिसं प्रतिपन्नविशेषावतरणंविनाबुद्धौप्रतिष्ठितत्वासंभवात् ॥दिवाकरादिति । कुमारसंभवेहिमालयवर्णनं । योहिमालयः । ममखमदीयताबुदिः।
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy