Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay
View full book text
________________
१४१
चंद्रिकासमेतः नेऽर्थातरन्यासइतिनविभागः किंतुसमर्थ्यसमर्थकयोः । सा मान्यविशेषसम्बंधेऽर्थातरन्यासस्तदितरसंबंधेकाव्यलिंगमि
त्येवव्यवस्थावधारणीया। प्रपंचश्चित्रमिमांसायांद्रष्टव्यः॥नन्वेवमप्यांतरन्यासेकचिदेवसमर्थनापेक्षाकाव्यलिंगेतुसर्वत्रसेसस्तुभेदइसाशंक्याह। किंचेति । कविकुलक्षुण्णत्वेनकविसमूहाभ्यस्तत्वेन । तदास्यदास्येनलमुखदास्ये पर्व णिपूर्णिमायांभवःपार्वणः शर्वरीश्वरश्चंद्रः । नविषेणेसादेःस्त्रियःकृताइसनेनान्वयो ऽपिनुत्रीभिरेव । यतःप्रतीकाररहितंपारुष्यंक्रौर्ययासांतथाभूताः । उभयतोऽन्वयव्य तिरेकाभ्यां समर्थनापेक्षायामपितदास्यदास्येपीत्यादौतदभावात् । नविषेणेत्यादाव पेक्षाविरहेपिसमर्थनसत्वात् ॥
एवमप्रकतेनप्रकतसमर्थनमुदाहृतं। प्रकृतेनाप्रकृतसमर्थनंय था।यदुच्यतेपार्वतिपापवृत्तयेनरूपमित्यव्यभिचारितद्वचः॥ तथाहितेशीलमुदारदर्शनेतपस्विनामप्युपदेशतांगतं ॥ यथा वा ॥ दानंददत्यपिजलैःसहसाधिरूढेकोविद्यमानगतिरासि तुमुत्सहेत ॥ यहंतिनःकटकटाहतटान्मिमक्षोर्मसूदपातिप रितःपटलैरलीनां ॥ १२१ ॥ १२२ ॥ अपकतेनेति । आयेमहात्मनांसर्वसुकरवेनाप्रकृतेनसामान्येनहनुमद ब्धितरणस्य प्रकृतविशेषस्यसमर्थनं द्वितीयेपुष्पमालासूत्रवृत्तांतेनाप्रकृतेनविशेषरूपेणप्रकृतस्यगुण वत्संगप्रयुक्तपूज्यखस्यसामान्यरूपस्यसमर्थनमियर्थः । यदुच्यतइति । हेपार्वति रूपमा कृतिसौंदर्य पापत्तयेदुष्टाचरणायनभवति । यत्राकृतिस्तत्रगुणावसंतीतिन्यायादिति यदुच्यतेतद्वचनमव्यभिचारियथार्थ । तथाहि । उदारंरमणीयदर्शनंयस्यास्तथाभूतेपार्व तितवशीलमाचरणंतपस्विनामप्युपदेशरूपतांमाप्तमितिप्रकृतेनविशेषेणामकृतस्पसामा न्यस्यसमर्थनं । दानमिति । दानंवितरणंमदजलंच । जलैरुदकै डैश्च । लडयोरभेदा व । अधिरूढेआक्रांतेसति । विद्यमानगतिःसगतिकोबुद्धिमांश्चकआसितुंस्थातमुत्सहे दशकुयात् । यस्मातमिमक्षोर्मजनकर्तुमिच्छोंदतिनोगजस्यकटोगंडएवकटाहस्तस्यतटा - दनादलीनांपटलैःसमूहै परितोमंक्षुशीघ्रमुदपातिउत्पतितमिसन्वयः । अत्रापिपूर्वार्दो कमप्रकृतसामान्यमुत्तराोक्तेनप्रकृतेनविशेषणसमर्थितं ॥ १२१ ॥ १२२ ॥ इत्य लंकारचंद्रिकायामांतरन्यासालंकारः ॥ .
यस्मिन्विशेषसामान्यविशेषाःसविकस्वरः ॥ ती सनजिग्येमहांतहिदुर्धर्षाःसागराइव ॥१२३॥

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202