Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay
View full book text
________________
चंद्रिकासमेतः
१३९ प्रस्तुतव्यंजकतयेति।अप्रस्तुताभिधानंयुज्यतइसनुषज्यते । एवमग्रेपि। विस्रब्धेति। खलस्यविश्वस्तघातरूपोदोषःस्वस्यैववधायभवति यतोवीराणांकोपकारकःसिंहनिद्रा पहारीनवतरुभंगजन्यध्वनिःकरिणोवधाययथेयर्थः । तददर्शनादुपमानखादर्शनात् । ननुमहापुरुषाकृतिरिवगंभीरेयमस्याकृतिरिसादौसामान्यस्याप्युपमानतादृष्टेयरुचेराह उपमानतेति । इवाधभावात्तात्पर्याभावाच्चोपमानतयाऽन्वयस्यसामंजस्येनाप्रतीतेरिस र्थः । इहापीसपिनाकाव्यलिंगसमुच्चयः ॥
ततश्चवाक्यार्थहेतुकंकाव्यलिंगमेवात्रापिस्यानत्वलंकारांतर स्यावकाशइतिचेत् अत्रकेचित्समर्थनसापेक्षस्यार्थस्यसमर्थ नेकाव्यलिंगनिरपेक्षस्यापिप्रतीतिवैभवात्समर्थनेऽर्थातरन्या सः । नहियत्त्वन्नेत्रसमानकांतीत्यादकाव्यलिंगोदाहरणे विव‘अथोपगूढेशरदाशशांकप्रावृड्ययौशांततडित्कटाक्षा ॥ कासांनसौभाग्यगुणोंगनानांनष्टःपरिभ्रष्टपयोधराणां' ॥प्रतीतिवैभवात्मतीतिदायरूपप्रयोजनवशात् । प्रयोजनस्यापिहेतुखविवक्षयापंचमी । उक्तवैलक्षण्यमुदाहरणनिष्ठतयादर्शयति नहीत्यादिना । इत्यादिकाव्यलिंगोदाह रणेष्विव अर्थत्याद्यर्थीतरन्यासोदाहरणेषुप्रस्तुतस्यसमर्थनार्थिखनास्तीतिसंबंधः । शरदाशशांकेउपगूढेआलिंगितेसति । अथानंतरं । शांतातडिदूपाःकटाक्षायस्याः सामाट्ययोगतवती । उक्तं विशेषरूपमर्थसामान्यरूपेणार्थीतरेणसमर्थयति । परिभ्र टुपयोधराणांकासामंगनानांसौभाग्यगुणोननष्टइसि । पयोधरा कुचामेघाश्च ॥'दिवाकराद्रक्षतियोगुहासुलीनंदिवाभीतमिवांधकारं क्षुद्रेपि नूनंशरणंप्रपन्नेममत्वमुच्चैःशिरसामतीव' इत्याद्यर्थातरन्यासो दाहरणेषुप्रस्तुतस्यसमर्थनापेक्षत्वमस्तीति । वस्तुतस्तुप्रा योवादोयंअर्थान्तरन्यासेपिहिविशेषस्यसामान्येनसमर्थनानपे क्षत्वेपिसामान्यंविशेषेणसमर्थनमपेक्षतएव निर्विशेषंनसामा न्यमितिन्यायेन 'बहूनामप्यसाराणांसंयोगःकार्यसाधक'इत्या दिसामान्यस्य तृणैरारभ्यतेरज्जुस्तयानागोपबध्यत'इत्यादिसं
प्रतिपन्नविशेषावतरणंविनाबुद्धौप्रतिष्ठितत्वासंभवात् ॥दिवाकरादिति । कुमारसंभवेहिमालयवर्णनं । योहिमालयः । ममखमदीयताबुदिः।

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202