________________
चंद्रिकासमेतः
११५ सक्तनायकानयनाथसखींप्रेषयितुकामानायिकामुद्दिश्यसरख्या वचनेनतद्व्यापारप्रतिबिंबभूतगतजलसेतुबंधवर्णनं नेयमप्र स्तुतप्रशंसा प्रस्तुतधर्मिकृत्वात् नापिसमासोक्तिः । प्रस्तुत वृत्तान्तेवर्ण्यमानेविशेषणसाधारण्येनसारूप्येणवाऽप्रस्तुत तांतस्फूर्त्यभावात् अप्रस्तुतवृत्तांतादेवसरूपादिहप्रस्तुतवृत्तां तस्यगम्यत्वात् नापिनिदर्शना प्रस्तुताप्रस्तुतवृत्तांतयोश ब्दोपात्तयोरैक्यसमारोपएवतस्याःसमुन्मेषात् ॥प्रस्तुतइति । ललितमितिलक्ष्यनिर्देशः । निर्गतइत्युदाहरणं । दाक्षिण्येत्यादिक्तम त्ययांतचतुष्टयंनायकविशेषणं।दाक्षिण्यमनुरोधशीलख । तद्व्यापारेति । सखीप्रेषणरू पनाइकाव्यापारखरूपेत्यर्थः । सारूप्यंचात्रनैरर्थक्यं । कृप्तालंकारेष्वंतर्भावमाशंक्यनि राकरोतिनेयमित्यादिना प्रस्तुताप्रतुतेति । तथाचमकतेऽपस्तुतवृत्तांतस्यैकस्यैवोपादा नाभिदर्शनानयुक्ततिभावः ॥
यदिविषयविषयिणोःशब्दोपात्तयोःप्रवर्तमानएवालंकारोवि षयिमात्रोपादानेपिस्यात्तदारूपवमेवभेदेप्यभेदरूपायाअति शयोक्तेरापिविषयमाक्रामेत् । ननुतीत्रप्रस्तुतनायकादिनिग रणेनतत्रशब्दोपात्ताप्रस्तुतनीराद्यभेदाध्यवसायइतिभेदेअभे दरूपातिशयोक्तिरस्तु । एवंतर्हिसारूप्यनिबंधनाअप्रस्तुत प्रशंसाविषयेपिसैवातिशयोक्तिःस्यात् । अप्रस्तुतधर्मिकत्वा नभवतीतिचेत् । तत्राप्यप्रस्तुतधार्मवाचकपदस्थापिप्रसिद्धा तिशयोक्त्युदाहरणेष्विवप्रस्तुतधार्मलक्षकत्वसंभवात् । न न्वप्रस्तुतप्रशंसायांसरूपादप्रस्तुतवाक्यार्थात्प्रस्तुतवाक्यार्थों ऽवगम्यते नत्वतिशयोक्ताविवविषयवाचकैस्तत्तत्पदैर्विषया लक्ष्यन्तइतिभेदइतिचेत् तर्हिइहापिप्रस्तुतगतादप्रस्तुतवृत्तां तरूपादाक्यार्थात्तद्गतप्रस्तुतवृत्तान्तरूपोवाक्यार्थोवगम्यतइ
त्येवातिशयोक्तितोभेदोस्तु ॥ननूभयोःशब्दोपात्तखइवापस्तुतमात्रस्यतत्त्वेपिनिदर्शनास्त्रियाशंक्याह । यदति । प्रति बंद्यातावत्परिहरति । तर्हिसारूप्येति । 'एकःकृतीशकुंतेषुयोन्यंशक्रानयाचत' इत्यादा
१९